कनिष्ठिका
एषा कनिष्ठिका शरीरस्य किञ्चन अङ्गम् अस्ति । एषा कनिष्ठिका हस्तस्य वा पादस्य वा अन्तिमा (पञ्चमी) अङ्गुली । एषा कनिष्ठिका अनामिकायाः अनन्तरं विद्यमाना अङ्गुली । एषा कनिष्ठिका आङ्ग्लभाषायां Little Finger इति उच्यते ।
Little finger | |
---|---|
![]() | |
Little finger | |
ल्याटिन् | digitus minimus manus, digitus quintus manus, digitus V manus |
धमनिः | Proper palmar digital arteries, dorsal digital arteries |
शिरा | Palmar digital veins, dorsal digital veins |
स्नायुः | Dorsal digital nerves of ulnar nerve |
लसीका | supratrochlear |