कन्नडसाहित्यपरिषदः अध्यक्षाः

कन्नडभाषायाः साहित्यप्रक्रियाः प्रचालयितुं क्रि.श. १९१५तमवर्षे कन्नडसाहित्यपरिषत् इति सङ्घटनं प्रतिष्ठापितम् । एषा परिषत् नवति संवत्सराणि अतिक्रम्य शतमानोत्सवस्य पथि अस्ति । एतावति काले २३ अध्यक्षाः अभवन् २४तमः अधिकारे स्थितः अस्ति ।

कन्नडसाहित्यपरिषदः अध्यक्षाः
कन्नडसाहित्यपरिषद शाला
कन्नडसाहित्यपरिषद शाला
  • अध्यक्षावली
  1. एच्.वि.नञ्जुण्डय्यः
  2. एम्.कान्तराज अरसः
  3. कण्ठीरवः नरसिंहराजः ओडेयर्
  4. जयचामराज ओडेयर्
  5. ओण्टिमुरिय श्रीमान् बसवप्रभुः राजा लखमगौड सर्देसायी
  6. जस्टीस् लोकोर्नारायण रावः स्वामिरावः
  7. तिरुमले ताताचार्यः
  8. उत्तङ्गी चेन्नप्पः
  9. एम्.आर्.श्रीनिवासमूर्तिः
  10. मास्ति वेङ्कटेश अय्यङ्गार्यः
  11. ए.एन्.मूर्ति रावः
  12. बि.शिवमूर्ति शास्त्री
  13. जि.वेङ्कटसुब्बय्यः
  14. जि.नारायणः
  15. हम्प नागराजय्यः
  16. एच्.बि.ज्वालनय्यः
  17. जि.एस्.सिद्धलिङ्गय्यः
  18. गो.रु.चेन्नबसप्पः
  19. सा.शि.मरुळय्यः
  20. एस्.बसवराध्यः
  21. हरिकृष्णः पुनरूरु
  22. चन्द्रशेखरः पाटीलः
  23. नल्लूरु प्रसादः
  24. पुण्डलीक हालम्बी