किन्दमः नाम ऋिषिः वने निवसति स्म। किन्दमः विद्यावानासीत्। एकदा सः पत्न्या सह हरिणरूपं धृत्वा प्रणये निमग्नः आसीत्। मृगयार्थम् आगतः हस्तिनापुरस्य पाण्डुमहाराजः तौ हरिणौ इति मत्वा अमन्थत्। हरिणरूपः किन्दमः मैथुनसमये महाराजः मन्थितवानिति क्रोधेन​ अनिन्दयत्। मरणात्पूर्वं किन्दमेन शापः प्रदत्तः यत् पाण्डुः यदा महिलया सह मैथुनं करोति तत्क्षणे मरणं प्राप्नोतीति.[१][२]

पाण्डुमहाराजः किन्दमं मुञ्चति

ग्रन्थऋणम् सम्पादयतु

  1. Uberoi, Meera. The Mahabharata. ISBN 9788170702313. 
  2. Pattanaik, Devdutt (2000). The goddess in India: the five faces of the eternal feminine. Rochester, Vt: Inner Traditions International. ISBN 9780892818075. 

फलकम्:Mahabharataफलकम्:Rishis of Hindu mythology

"https://sa.wikipedia.org/w/index.php?title=किन्दमः&oldid=463862" इत्यस्माद् प्रतिप्राप्तम्