केदाररागः

आरोहणम् स म, म प ध प नि ध स
अवरोहणम् स नि ध प, म प, ग म रे स
थाट्कल्याण
समयःरात्रौ ८ तः १० पर्यन्तम्
पक्कड(छायास्वराः)स म, म प ध प म, प म- रे स

केदाररागः (kedara raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति। "कल्याण" थाट् गणस्य रागः भवति। शृङ्गारवीररसयोः प्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः शुद्धमध्यमः भवति । एवं संवादिस्वरः षड्जः भवति।

केदार रागिणी
  • आरोहः - स म, म प ध प नि ध स
  • अवरोहः - स नि ध प, म प, ग म रे स
  • पक्कड - स म, म प ध प म, प म- रे स

समयः सम्पादयतु

रात्रौ ८ तः १० पर्यन्तं प्रशस्तकालः भवति।

थाट् सम्पादयतु

  • कल्याण

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=केदाररागः&oldid=480165" इत्यस्माद् प्रतिप्राप्तम्