कोंडगांव, रत्नागिरीमण्डलं

कोंडगांव(मराठी: कोंडगांव, हिन्दी: कोंडगांव, आङ्ग्ल: Kondgaon) इति ग्रामं महाराष्ट्रराज्यस्य रत्नागिरीमण्डलस्य संगमेश्वरोपमण्डलस्य ग्राममस्ति | एतत् ग्रामं काजळीनद्याः तीरे विकसितमस्ति । २०११ तमस्य वर्षस्य जनगणतेः अनुसारं कोंडगावस्य जनसङ्ख्या ३,३५० । अत्रत्या मुख्यभाषा मराठी । अस्य ग्रामस्य समीपे नाणीजधाम, मार्लेश्वर, गणपतीपुळे, रत्नागिरि, विशालगड इत्यादीनि मनोहराणि स्थानानि सन्ति ।

कोंडगांव,महाराष्ट्रं

कोंडगांव

साखरपा
ग्रामः
देशः  भारतम्
राज्यम् महाराष्ट्रं
मण्डलम् रत्नागिरि
Elevation
३७ m
Population
 • Total ३,३५०
भाषाः
 • अधिकृताः मराठी
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
कोल्हापूरं रत्नागिरि च समीपस्ते नगरे स्तौ

कोंडगांव समुद्रस्तरतः ३७ मीटर्मिते विद्यते । अयं ग्रामः महाराष्ट्रस्य राजधान्याः मुम्बईतः ३५० कि मी दूरे विद्यते ।