गढवामण्डलम्

(गढवा मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

गढवामण्डलम् (Garhwa District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं गढवा नगरम् ।

गढवामण्डलम्
मण्डलम्
झारखण्डराज्ये गढवामण्डलम्
झारखण्डराज्ये गढवामण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ४,०४४ km
Population
 (२००१)
 • Total १३,२२,३८७
 • Density ३०८/km
Website http://garhwa.nic.in

भौगोलिकम् सम्पादयतु

गढवामण्डलस्य विस्तारः ४०४४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पलामु-मण्डलम्, पश्चिमे उत्तरप्रदेशराज्यम्, उत्तरे सोने नदी, दक्षिणे छत्तीसगढराज्यम् च अस्ति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं गढवामण्डलस्य जनसङ्ख्या १३२२३८७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.७१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३३ अस्ति । अत्र साक्षरता ६२.१८ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले द्वौ उपमण्डले स्तः। ते-

  1. गढवा
  2. नगर-उन्तरि

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गढवामण्डलम्&oldid=458374" इत्यस्माद् प्रतिप्राप्तम्