एतत् शक्तिपीठं भारतस्य राजास्थानराज्ये अजमेरमण्डले विद्यमानस्य पुष्करस्य समीपे गायत्रीगिरौ अस्ति।

सम्पर्कः सम्पादयतु

अजमेरतः वायव्यदिशि ११ की.मी. दूरे अस्ति । एतत् क्षेत्रं प्रति बहुविधवाहनानां व्यवस्था अस्ति । समीपस्थं विमाननिस्थानकं जयपुरम् ।

वैशिष्ट्यम् सम्पादयतु

पुष्करक्षेत्रम् उष्ट्राणां धावनस्पर्धानिमित्तं प्रसिद्धम् । एषः कार्यक्रमः वार्षिकोत्सवरूपेण आचर्यते । तस्मिन् समये अनेके विदेशीयाः वीक्षणार्थण् अत्र आगच्छान्ति । एतस्य कारणेन शक्तिपीठं निस्तेजितम् अस्ति । अत्रत्या देवी गायत्रीदेवीनाम्ना पूज्यते । ऐतिह्यानुसारम् अत्र सतीदेव्याः कण्ठाभरणं पतितम् इति । अत्रत्यः शिवः सर्वानन्दनाम्ना पूज्यते ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गायत्री_(पुष्करम्)&oldid=388654" इत्यस्माद् प्रतिप्राप्तम्