गिलगित-बाल्टिस्थानम्

पाकिस्थादेशेन प्रशासितः प्रदेशः

गिलगित-बाल्टिस्थानं, पूर्वं उत्तरक्षेत्राणि (आङ्ग्ल: Northern Areas) इति प्रसिद्धं, पाकिस्थानेन स्वायत्तप्रदेशत्वेन प्रशासितः प्रदेशः अस्ति । बृहत्तरकाश्मीरक्षेत्रस्य उत्तरस्य भागः भवति, यत् १९४७ तमे वर्षात् भारत-पाकिस्थान-देशयोः मध्ये विवादस्य विषयः अभवत्, भारत-चीन-देशयोः मध्ये च किञ्चित् पश्चात् ।

गिलगित-बाल्टिस्थानम्
अट्टाबादसरोवरः
के२
भारत-पाकिस्थान-चीन-देशयोः नियन्त्रणक्षेत्राणि दर्शयन्तं विवादित काश्मीरक्षेत्रस्य मानचित्रम्
पाकिस्थान-प्रशासित गिलगित-बाल्टिस्थानं दर्शयन्तं विवादित काश्मीरक्षेत्रस्य मानचित्रम्
Coordinates: ३५°२१′उत्तरदिक् ७५°५४′पूर्वदिक् / 35.35°उत्तरदिक् 75.9°पूर्वदिक् / ३५.३५; ७५.९निर्देशाङ्कः : ३५°२१′उत्तरदिक् ७५°५४′पूर्वदिक् / 35.35°उत्तरदिक् 75.9°पूर्वदिक् / ३५.३५; ७५.९
प्रशासकदेशः पाकिस्थानम्
संस्थापितम् १ नवम्बर १९४८
राजधानी गिलगित
बृहत्तमं नगरम् स्कर्दू[१]
Government
 • Type स्वायत्तक्षेत्रम् (तथ्यतः प्रदेशः)
 • Body गिलगित-बाल्टिस्थानसर्वकारः
 • राज्यपालः राजा जलाल् हुसैन् मक्पून्
 • मुख्यमन्त्री खालिद् खुर्शीद्
 • मुख्यसचिवः मोहम्मद् खुराम् अगा[२]
 • विधानमण्डलम् गिलगित-बाल्टिस्थानसभा
 • उच्चन्यायालयः सर्वोच्चापीलीयन्यायालयः गिलगित-बाल्टिस्थानम्[३]
Area
 • Total ७२४९६ km
  [५]
Population
 (२०१७)
 • Total १४,९२,९२४
 • Density २१/km
Time zone UTC+०५:०० (पा.मा.स)
ISO 3166 code PK-GB
भाषाः बाल्टी, शिना, वाखी, बुरुशास्की, खोवर, दोमाकी, उर्दू (प्रशासनिक)
मानवसंसाधनसूची (२०१९) ०.५९२ increase[६]
मध्यम
सभापीठानि ३३[७]
विभागाः
मण्डलानि १४
अनुमण्डलानि ३१[८]
सङ्घपरिषद् ११३
Website gilgitbaltistan.gov.pk

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "Skardu". स्कर्दू. आह्रियत १६ जुलाई २०१५. 
  2. "Khuram Aga posted chief secretary GB". दनेशन्. १८ नवम्बर २०१८. आह्रियत १२ मार्च २०२०. 
  3. "Supreme Appellate Court GB". sacgb.gov.pk. 
  4. Sökefeld, Martin (2015). "At the margins of Pakistan: Political relationships between Gilgit-Baltistan and Azad Jammu and Kashmir". In Ravi Kalia. Pakistan's Political Labyrinths: Military, Society and Terror. Routledge. p. 177. ISBN 978-1-317-40544-3. : "While AJK formally possesses most of the government institutions of a state, GB now formally has the institutions of a Pakistani province. However, AJK remains a quasi-state and GB a quasi-province because neither territory enjoys the full rights and powers connected with the respective political formations. In both areas, Pakistan retains ultimate control."
  5. "UNPO: Gilgit Baltistan: Impact Of Climate Change On Biodiversity". unpo.org. आह्रियत २० जुन २०१६. 
  6. "Sub-national HDI - Area Database - Global Data Lab". hdi.globaldatalab.org (in आङ्ग्ल). आह्रियत १५ मार्च २०२०. 
  7. विधायीसभायां षट् महिलाः त्रीणि तकनीकज्ञाः च इत्येतत् अतिरिक्तं २४ प्रत्यक्षतः निर्वाचिताः सदस्याः भविष्यन्ति। "गिलगित-बाल्टिस्थानम्- नवपाकिस्थानीसङ्कुलम् अथवा राज्यपालप्रशासनम् (आङ्ग्लभाषा)" ३ सितम्बर २००९, अप्रतिष्ठितराष्ट्रं जनसङ्गटनं च (यूएनपीओ)
  8. "Gilgit-Baltistan at a Glance, 2020". PND GB. Archived from the original on ३ अगस्त २०२१. 
"https://sa.wikipedia.org/w/index.php?title=गिलगित-बाल्टिस्थानम्&oldid=467809" इत्यस्माद् प्रतिप्राप्तम्