एषा गोराणी अपि भारते वर्धमानः कश्चन शाकविशेषः । इयम् अपि सस्यजन्यः आहारपादार्थः । एषा गोराणी आङ्ग्लभाषायां Guar अथवा Cluster beans इति उच्यते । एषा गोराणी भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतया क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

गोराणी
सस्याग्रे विद्य्मानाः गोराणयः
सस्याग्रे विद्य्मानाः गोराणयः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
वंशः Cyamopsis
जातिः C. tetragonoloba
द्विपदनाम
Cyamopsis tetragonoloba
(L.) Taub.
पर्यायपदानि

Cyamopsis psoralioides L.

विक्रयणार्थं संस्थापिताः गोराण्यः

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गोराणी&oldid=398147" इत्यस्माद् प्रतिप्राप्तम्