चुरूमण्डलम्

(चुरूमण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)

चुरूमण्डलं (हिन्दी: चुरू जिला, आङ्ग्ल: Churu district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति चुरूनामकं नगरम् ।

चुरूमण्डलम्
मण्डलम्
राजस्थानराज्ये चुरूमण्डलम्
राजस्थानराज्ये चुरूमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total १६,८३० km
Population
 (२००१)
 • Total २०,४१,१७२
 • Density ३०८/km
Website http://churu.nic.in

भौगोलिकम् सम्पादयतु

चुरूमण्डलस्य विस्तारः १६८३० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हरियाणाराज्यं, पश्चिमे बीकानेरमण्डलम्, उत्तरे हनुमानगढमण्डलं, दक्षिणे झुञ्झुनुमण्डलं, सीकरमण्डलं, नागौरमण्डलं च अस्ति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं चुरूमण्डलस्य जनसङ्ख्या २०४११७२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ६७.४६ % अस्ति ।

उपमण्डलानि सम्पादयतु

Pt. Bhanwar Lal Sharma
Seniormost Member of Legislative Assembly, Churu, Rajasthan
In office
1985 - Lok Dal – 1990
In office
1990 - Janata Dal – 1993
In office
1996 - Janata Dal(By Poll) – 1998
In office
1998 - Indian National Congress – 2003
In office
2003 - Indian National Congress – 2008
In office
2013 - Indian National Congress – Present
व्यैय्यक्तिकसूचना
Occupation Farming and Business
  • सुजनगढ
  • तारानगरम्

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • हनुमानमन्दिरम्
  • ताल् छपर् पक्षिशाला
  • रतनगढ हवेली
  • वेङ्कटेश्वरमन्दिरम्
  • गोगा पीर जन्मस्थलम्
  • भद्रकालीमन्दिरम्
  • नारेलीतीर्थम्
  • अढाई दिन कुटीरः
  • फोयसागर
  • अकबर किला

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=चुरूमण्डलम्&oldid=482028" इत्यस्माद् प्रतिप्राप्तम्