एषा तर्जनी शरीरस्य किञ्चन अङ्गम् अस्ति । तर्जनी नाम हस्तस्य वा पादस्य वा द्वितीया अङ्गुली । एषा तर्जनी अङ्गुष्ठस्य पार्श्वे एव भवति । तर्जनी आङ्ग्लभाषायां Index Finger इति उच्यते ।

वामहस्तस्य तर्जनी
वामपादस्य तर्जनी

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=तर्जनी&oldid=481593" इत्यस्माद् प्रतिप्राप्तम्