टि एस् वेङ्कण्णय्य

(तलुकिन वेङकण्णय्यः इत्यस्मात् पुनर्निर्दिष्टम्)
टि एस् वेङ्कण्णय्य
टि एस् वेङ्कण्णय्य
टि एस् वेङ्कण्णय्य
टि एस् वेङ्कण्णय्य
टि एस् वेङ्कण्णय्य
टि एस् वेङ्कण्णय्य
TS Venkannaiah
जननम् (१९४१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१७)१७ १९४१
Shimoga, Shimoga Dist, Karnataka State, India
मरणम् १३ २०१२(२०१२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१३) (आयुः ७०)
Sringeri, Karnataka
काव्यनाम TSV
वृत्तिः Writer, professor
राष्ट्रीयता Indian
विषयाः Sanskrit


[[१] www.venkannaiah.blogspot.com/%20www.Venkannaiah.blogspot.com]]


परिचयः सम्पादयतु

टि. यस्. वेङकण्णय्यः ( T.S. Venkannayya) इति प्रसिद्धः तलुकिन वेङकणय्य; अत्यन्तं सरलः जीवी । अर्चकः वेङकटेशः एतस्य विषये एवं लिखितवान् - सर्वदा निर्मलः, सौजन्य निधिः, नित्यतृप्तः इति ।वेङकणय्यः सुब्बण्णः-लक्ष्मीदेवम्मयोः ज्येष्ठः पुत्रः । १८८५ तमे वर्षे अक्टोबर्-मासस्य प्रथमदिनाङके चित्रदुर्गमण्डलस्य चल्लकेरे-उपमण्डले तलुकुइत्येतस्मिन् ग्रामे सः जातः । टि .यस् .वेङकण्णय्यः मेधावी, पण्डितः, चतुरः, विवेकः, सद्भावनकारः, करुणामयी च असीत् ।

साहित्यकृषिः सम्पादयतु

बहुभाषापण्डितः वेङकण्णय्यः तेलुगु, बङ्गालि जानाति स्म । कन्नड, आङग्लभाषासाहित्ययोः गभीराध्ययनं कृतम् आसीत् तेन । बङ्गालिभाषायाः अनेकाः कृतयः कन्नडभाषां प्रति तेन अनूदितानि । अयं हरिहरस्य ‘बसवदेवराज देवर रगले ’ ( इत्येतं काव्यं) परिष्कृत्य प्रकटनं कृतवान् । डि .यल् .नरसिंहाचार्-महोदयेन सह मिलित्वा सिद्धरामपुराणं सम्पादितवान् च । वेङकण्णय्यः कन्नड प्राध्यापकः आसीत् । तेन किञ्चित् लिखितं चेदपि सुव्यवस्थितम् आसीत् ।

बोधनक्रमः सम्पादयतु

एतस्य पाठनस्य रीतिः इतोपि सम्यक् आसीत् । वेङकण्णय्यः छात्रान् स्वबालान् इव पश्यति स्म । तस्य बोधनक्रमः मनोमोहकशैल्या भवति स्म । कविः, उत्तमः वाग्मी, वादकरणसमये सर्वत्र सप्रमाणं विषयस्य मण्डनं करोति स्म । एतस्य सुमधुरकण्ठः अपि आसीत् । काव्यवाचनम् एतस्य व्यसनम् आसीत् । राष्ट्रकविः कुवेम्पुः अस्य विद्यागुरुः आसीत् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=टि_एस्_वेङ्कण्णय्य&oldid=481573" इत्यस्माद् प्रतिप्राप्तम्