अयं दन्तः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । दन्तः मुखस्य अन्तः भवति । एकस्य प्राणिनः मुखे ३० अपेक्षया अधिकाः दन्ताः भवन्ति । अतः दन्ताः इत्येव प्रयोगः समीचीनः । अयं दन्तः आङ्ग्लभाषायां tooth (तूत) इति उच्यते ।

मानवदन्ताः

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=दन्तः&oldid=472080" इत्यस्माद् प्रतिप्राप्तम्