नोकिया इति एकस्याः चरदूरवाणी-उत्पादकसंस्थायाः नाम वर्तते । फ़ेड्रिक् ऐडेस्टम् एतस्याः संस्थायाः संस्थापकः विद्यते । सम्पर्कक्षेत्रे एतस्याः संस्थायाः नाम अद्य विश्वे सर्वत्र जेगीयते । एतस्याः संस्थायाः मुख्यकेन्द्रं फ़िन्लाण्ड् समीपे वर्तते । दूरवाण्याः उत्पादनेन सहैव अन्तर्जालसम्पर्कसाधनानाम् अपि करोति । प्रायः १२० देशानां १२८,४४५ जनेभ्यः उद्योगावकाशं कल्पितवती ।

Nokia Oyj
प्रकारः Julkinen osakeyhtiö
(Public company)
वाणिज्यम् फलकम्:OMX
फलकम्:Nyse
औद्यमिकसंस्थानम् Telecommunications equipment
Computer software
निर्माणम् Tampere, Grand Duchy of Finland (1865)
incorporated in Nokia (1871)
निर्माता(रः)
मुख्यकार्यालयः Espoo, Uusimaa, Finland[१]
कार्यविस्तृतिः Worldwide
मुख्यव्यक्तयः
उत्पादनद्रव्यानि List of Nokia products
परिसेवाः Maps and navigation
Software solutions
(See services listing)
आयः decrease €12.70 billion (2013)[२]
परिवृत्ति-आयः decrease €519 million (2013)[२]
decrease €-615 million (2013)[२]
आहत्य सम्पत्तिः decrease €25.19 billion (2013)[२]
धनसामञ्जस्य decrease €6.46 billion (2013)[२]
कार्यकर्तारः 90,981 (2013)[२]
विभागाः Mapping Services
R&D Center
उपविभागाः Nokia Networks
HERE
Nokia Technologies
जालस्थानम् Nokia
नोकिया ५८००
नोकिया ट्याब्लेट्
मुख्यकेन्द्रम्

टिप्पणी सम्पादयतु

  1. "Nokia Oyj" (in Finnish). YTJ.fi. Archived from the original on 10 May 2013. आह्रियत 2 March 2013. 
  2. २.० २.१ २.२ २.३ २.४ २.५ "Nokia Corporation Report for Q4 2013 and Full Year 2013" (PDF). Nokia Corporation. 24 January 2014. आह्रियत 10 Aug 2014. 

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नोकिया&oldid=480528" इत्यस्माद् प्रतिप्राप्तम्