भारतस्य पङ्कज आडवाणी अष्टमस्य विश्वबिलियर्ड्स् स्पर्धायाः विजेता। पङ्कज अर्जन आडवाणी १९८५तमवर्षस्य जुलै २४ दिनाङ्के पुणे नगरे जातः। भारतस्य सुप्रसिद्धः बिलियर्ड्स् तथा स्नूकर् इत्येतयोः क्रीडयोः क्रीडालुः अस्ति। सप्तवारं बिलियर्ड्स् तथा स्नूकर् इत्येतयोः क्रीडयोः विश्वस्तरीयः श्रेष्ठक्रीडालुः आसीत्। २००५ तमवर्षतः अस्याः क्रीडायाः विषये भारतस्य गौरवं वर्धितवान् अस्ति। एतस्य साधनायै भारतसर्वकारेण २००४तमे वर्षे अर्जुनप्रशस्तिः तथा राजीवगान्धिखेलरत्नप्रशस्तिः, २००९तमे वर्षे पद्मश्रीप्रशस्तिः प्रदत्ता अस्ति।

Pankaj Arjan Advani
Pankaj Advani at the 2012 Paul Hunter Classic
जन्म (१९८५-२-२) २४ १९८५ (आयुः ३८)
Pune, Maharashtra, India
देशः  भारतम्
उपनाम The Prince of India / The Golden Boy
श्रेष्ठप्राप्तिः 145 (Snooker), 147 in practice
876 (Billiards)
अन्तिमश्रेष्ठ-रैङ्किङ्ग् Champion - IBSF World 6-Red Snooker Championship, World Team Billiards Championship
स्पर्धाशृखलाविजयाः
विश्वविजेता 10 times (Current World No.1 in 6-Red Snooker and World Team Billiards)[१]

बाह्यसम्पर्कतन्तुः सम्पादयतु

  1. http://timesofindia.indiatimes.com/sports/more-sports/snooker/billiards/Historic-title-win-for-Advani-in-Egypt/articleshow/37466644.cms
"https://sa.wikipedia.org/w/index.php?title=पङ्कज_आडवाणी&oldid=458297" इत्यस्माद् प्रतिप्राप्तम्