भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति पञ्चशीलनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति पञ्चशीलनगरम् । एतत् मण्डलं मेरठविभागे अन्तर्भवति ।२०११तमवर्षस्य सप्टम्बरमासस्य २८दिनाङ्के अस्तित्वे आगतम् ।

उपमण्डलानि सम्पादयतु

  • १) हापुर
  • २) गढमुक्तेश्वरम्
  • ३) धौलाना

लोकसभाक्षेत्राणि सम्पादयतु

विधानसभाक्षेत्राणि सम्पादयतु

नद्यः सम्पादयतु

प्राकृतिकविशेषाः सम्पादयतु

भाषाः सम्पादयतु

आहारपद्धतिः सम्पादयतु

वेशभूषणानि सम्पादयतु

प्रेक्षणीयस्थानानि सम्पादयतु

ऐतिहासिकस्थानानि सम्पादयतु

तीर्थक्षेत्राणि सम्पादयतु

कृषि सम्पादयतु

उद्यमाः सम्पादयतु

शैक्षणिकसंस्थाः सम्पादयतु

प्रसिद्धाः व्यक्तयः सम्पादयतु

सांस्कृतिकम् सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पञ्चशीलनगरमण्डलम्&oldid=389845" इत्यस्माद् प्रतिप्राप्तम्