प्राचीनभारतस्य आदर्शनार्यः

भारतीयसंस्कृतौ प्रजाः प्रतिगृहम् एषः श्लोकः नित्यप्रार्थना रूपेण गाययन्ति । भारतीयसमाजे नारीणां तु महत्स्थानं दत्तम् अस्ति । यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः इति सृतौ मनुः स्मृतवान् । प्राचीनभारते तादृश्यः आदर्शाः नार्यः आसन् याः इदानीमपि प्रातस्स्मरणीयाः ।

भारतीयाः नार्यः

अहल्या द्रौपदी सीता तारा मण्डोदरी तथा ।
पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ॥


प्राचीनभारतस्य आदर्शनार्यः

अहल्या | द्रौपदी | सीता | तारा | मण्डोदरी | कुन्ती | शबरी | दमयन्ती | शाण्डिली | अनसूया | सावित्री | गार्गी | मैत्रेयी | मदालसा | देवहूति | अरुन्धती