फलकम्:भारतस्य इतिहासः

This template has been designed so that it can be used both in articles that adopt the BC/AD date notation and those that adopt the BCE/CE date notation without forcing some articles to have inconsistent

style.

It will display BCE/CE notation unless the template gives the parameter BC a value. For instance {{दक्षिणेशियाखण्डस्य इतिहासः}} will give BCE/CE notation, {{भारतस्य इतिहासः|BC=1}}

will give BC/AD notation.

It can be edited as normal, but with the following exception:

  • Instead of writing BCE or BC write {{#if: {{{BC|}}}|BC|BCE}}
  • Instead of writing CE or AD write {{#if: {{{BC|}}}|AD|CE}}

This functionality is necessitated by the Wikipedia:Manual of Style requirement that BC-AD and BCE-CE do not both appear in the same article.

प्राचीनभारतस्य इतिहासः

दक्षिणेशियाखण्डस्य इतिहासः
पाषाणयुगः ७०,०००-३३०० क्रैस्तपूर्वः
कांस्ययुगः • ७०००-३३०० क्रैस्तपूर्वः
हरप्पा महेञ्जोदरो संस्कृतिः ३३०० -१७०० क्रैस्तपूर्वः
वैदिकयुगः १५००-५०० क्रैस्तपूर्वः
लौहयुगः १२००-३०० क्रैस्तपूर्वः
षोडशमहाजनपदाः • ७००-३०० क्रैस्तपूर्वः
मगधसाम्राज्यम् • ५४५ क्रैस्तपूर्वः
मौर्यसाम्रज्यम् • ३२१-१८४ क्रैस्तपूर्वः
चोलसाम्राज्यम् • २५० क्रैस्तपूर्वः
सातवाहनसाम्राज्यम् • २३० क्रैस्तपूर्वः
कुषाणसाम्राज्यम् • ६०-२४० क्रैस्ताब्दः
गुप्तसाम्राज्यम् • २८०-५५० क्रैस्ताब्दः
पालसाम्राज्यम् • ७५०- ११७४ क्रैस्ताब्दः
राष्ट्रकुटसाम्राज्यम् • ७५३ -९८२ क्रैस्ताब्दः
सुलतानसाम्राज्यम् • १२०६-१५९६ क्रैस्ताब्दः
होय्सळसाम्राज्यम् १०४०-१३४६ क्रैस्ताब्दः
विजयनगरसाम्राज्यम् १३३६-१६४६ क्रैस्ताब्दः
मुघलसाम्राज्यम् १५२६-१८५८ क्रैस्ताब्दः
माराठासाम्राज्यम् १६७४-१८१८ क्रैस्ताब्दः
शिक्खसाम्राज्यम् १७९९-१८४९ क्रैस्ताब्दः
ब्रिटिशभारतम् १८५८–१९४७ क्रैस्ताब्दः
भारतगणराज्यम् १९४७–वर्तमानकालः
राष्ट्रियः इतिहासः
भारतम्भूटानदेशःबाङ्गलादेशः
नेपालदेशःपाकिस्तान्श्रीलङ्कादेशः
प्रादेशिकेतिहासः
असमवङ्गः
हिमाचलप्रदेशः
पाञ्जाबराज्यम्दक्षिणभारतम्तिब्बतदेशः
अस्य फलकस्य: पश्यतु  चर्चा  सम्पादनम्