फलकम्:भारतस्य इतिहासः
This template has been designed so that it can be used both in articles that adopt the BC/AD date notation and those that adopt the BCE/CE date notation without forcing some articles to have inconsistent
style.
It will display BCE/CE notation unless the template gives the parameter BC a value. For instance {{दक्षिणेशियाखण्डस्य इतिहासः}} will give BCE/CE notation, {{भारतस्य इतिहासः|BC=1}}
will give BC/AD notation.
It can be edited as normal, but with the following exception:
- Instead of writing BCE or BC write {{#if: {{{BC|}}}|BC|BCE}}
- Instead of writing CE or AD write {{#if: {{{BC|}}}|AD|CE}}
This functionality is necessitated by the Wikipedia:Manual of Style requirement that BC-AD and BCE-CE do not both appear in the same article.
दक्षिणेशियाखण्डस्य इतिहासः | |||||
---|---|---|---|---|---|
पाषाणयुगः | ७०,०००-३३०० क्रैस्तपूर्वः | ||||
• कांस्ययुगः | • ७०००-३३०० क्रैस्तपूर्वः | ||||
हरप्पा महेञ्जोदरो संस्कृतिः | ३३०० -१७०० क्रैस्तपूर्वः | ||||
वैदिकयुगः | १५००-५०० क्रैस्तपूर्वः | ||||
लौहयुगः | १२००-३०० क्रैस्तपूर्वः | ||||
• षोडशमहाजनपदाः | • ७००-३०० क्रैस्तपूर्वः | ||||
• मगधसाम्राज्यम् | • ५४५ क्रैस्तपूर्वः | ||||
• मौर्यसाम्रज्यम् | • ३२१-१८४ क्रैस्तपूर्वः | ||||
• चोलसाम्राज्यम् | • २५० क्रैस्तपूर्वः | ||||
• सातवाहनसाम्राज्यम् | • २३० क्रैस्तपूर्वः | ||||
• कुषाणसाम्राज्यम् | • ६०-२४० क्रैस्ताब्दः | ||||
• गुप्तसाम्राज्यम् | • २८०-५५० क्रैस्ताब्दः | ||||
• पालसाम्राज्यम् | • ७५०- ११७४ क्रैस्ताब्दः | ||||
• राष्ट्रकुटसाम्राज्यम् | • ७५३ -९८२ क्रैस्ताब्दः | ||||
• सुलतानसाम्राज्यम् | • १२०६-१५९६ क्रैस्ताब्दः | ||||
होय्सळसाम्राज्यम् | १०४०-१३४६ क्रैस्ताब्दः | ||||
विजयनगरसाम्राज्यम् | १३३६-१६४६ क्रैस्ताब्दः | ||||
मुघलसाम्राज्यम् | १५२६-१८५८ क्रैस्ताब्दः | ||||
माराठासाम्राज्यम् | १६७४-१८१८ क्रैस्ताब्दः | ||||
शिक्खसाम्राज्यम् | १७९९-१८४९ क्रैस्ताब्दः | ||||
ब्रिटिशभारतम् | १८५८–१९४७ क्रैस्ताब्दः | ||||
भारतगणराज्यम् | १९४७–वर्तमानकालः | ||||
राष्ट्रियः इतिहासः भारतम् • भूटानदेशः • बाङ्गलादेशः नेपालदेशः • पाकिस्तान् • श्रीलङ्कादेशः | |||||
प्रादेशिकेतिहासः असम • वङ्गः हिमाचलप्रदेशः • पाञ्जाबराज्यम् • दक्षिणभारतम् • तिब्बतदेशः | |||||