फलकम्:मुख्यपृष्ठं - मध्यम अनुच्छेदम्

ज्ञायते किं भवता?

जम्बूद्वीपस्थस्य भारतवर्षस्य भारतस्य पर्वताः कति ? ते के ?
सप्त कुलपर्वता: । ते च -
  1. महेन्द्रः
  2. मलयः
  3. सह्यः
  4. हिमालयः
  5. रैवतकः
  6. विन्ध्यः
  7. अरावली



दिनविशेषम्

प्रमुखचित्रम्

इगुवास्सुजलपातः

इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।