बघेलीभाषा

हिन्द-आर्यभाषा

बघेली अथवा बघेलखण्डी मध्यभारतस्य बघेलखण्डप्रदेशे भाष्यमाणा केन्द्रीयहिन्द-आर्यभाषा अस्ति ।

बघेली
बघेली अथवा बघेलखण्डी
विस्तारः भारतम्
प्रदेशः बघेलखण्डः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
जनगणनापरिणामाः केचन वक्तारः हिन्दीभाषया सह संयोजयन्ति ।[१]
भाषाकुटुम्बः
लिपिः देवनागरी
भाषा कोड्
ISO 639-3 either:
फलकम्:ISO639-3 documentation – बघेली
फलकम्:ISO639-3 documentation – पोवारी
Linguasphere 59-AAF-rc
बघेलखण्डप्रदेशः यत्र बघेली भाष्यते

भौगोलिकवितरणम् सम्पादयतु

बघेली मुख्यतः मध्यप्रदेशस्य रीवा-सतना-सीधी-सिङ्गरौली-शहडोल-उमरिया-अनूपपुर-जबलपुर-मण्डलेषु, उत्तरप्रदेशस्य चित्रकूटमण्डले, छत्तीसगढराज्यस्य बैकुण्ठपुरे अपि भाष्यते ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "Census of India: Abstract of speakers' strength of languages and mother tongues –2001" [भारतस्य जनगणना– भाषाणां मातृभाषाणां च वक्तानां बलसारम् – २००१]. 
"https://sa.wikipedia.org/w/index.php?title=बघेलीभाषा&oldid=468577" इत्यस्माद् प्रतिप्राप्तम्