बिजापुरलोकसभाक्षेत्रम्


बिजापुरलोकसभाक्षेत्रंकर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् ।

विधानसभाक्षेत्राणि सम्पादयतु

बिजापुरलोकसभाक्षेत्रे प्रकृतं कर्णाटकस्य विधानसभायाः अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति ।

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
२६ मुद्देबिहाळविधानसभाक्षेत्रम् इतरे बिजापुरमण्डलम्
२७ देवरहिप्परगीविधानसभाक्षेत्रम् इतरे बिजापुरमण्डलम्
२८ बसवनबागेवाडीविधानसभाक्षेत्रम् इतरे बिजापुरमण्डलम्
२९ बबलेश्वरविधानसभाक्षेत्रम् इतरे बिजापुरमण्डलम्
३० बिजापुरनगरविधानसभाक्षेत्रम् इतरे बिजापुरमण्डलम्
३१ नागठाणविधानसभाक्षेत्रम् SC बिजापुरमण्डलम्
३२ इण्डीविधानसभाक्षेत्रम् इतरे बिजापुरमण्डलम्
३३ सिन्दगीविधानसभाक्षेत्रम् इतरे बिजापुरमण्डलम्

लोकसभासदस्याः सम्पादयतु

वर्षम् लोकसभासदस्यः पक्षः
१९५१ राजारामगिरिधरलाल दुबे भारतीयराष्ट्रियकाङ्ग्रेस्((उत्तरबिजापुरम्)
१९५१ बिदरी रामप्प बाळप्प भारतीयराष्ट्रियकाङ्ग्रेस्(दक्षिणबिजापुरम्)
१९५७ सुगन्धि मुरिगप्प सिद्दप्पः भारतीयराष्ट्रियकाङ्ग्रेस्((उत्तरबिजापुरम्)
१९५१ बिदरी रामप्प बाळप्प भारतीयराष्ट्रियकाङ्ग्रेस्(दक्षिणबिजापुरम्)
१९६२ राजाराम गिरिधरलाल दुबे भारतीयराष्ट्रियकाङ्ग्रेस्
१९६७ जी.डी. पाटीलः स्वतन्त्रपक्षः
१९७१ भीमप्प एल्लप्प चौधरी भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ चौधरी काळिङ्गप्प भीमण्णः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० चौधरी काळिङ्गप्प भीमण्णः भारतीयराष्ट्रियकाङ्ग्रेस्-१
१९८४ गुरड्डी शिवशङ्करेप्प मल्लप्पः जनतादळम्
१९८९ गुडदिन्नि बसगोण्डप्प काडप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ गुडदिन्नि बसगोण्डप्प काडप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ पाटील बसवनगौड रुद्रगौडः जनतादळम्
१९९८ पाटील मल्लनगौड बसवनगौडः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९९ बसवनगौड पाटीलः (यत्नाळः) भारतीयजनतापक्षः
२००४ बसवनगौड पाटीलः (यत्नाळः) भारतीयजनतापक्षः
२००९ रमेश चन्दप्प जिगजिणगि भारतीयजनतापक्षः