ब्राहुईभाषा

पाकिस्थान-अफगानिस्थान-ईरान-देशयोः ब्राहुईजनाः भाषमाणा उत्तरद्राविडीयभाषा

ब्राहुई (ब्राहुई:براہوئی 𑌬𑍍𑌰𑌾𑌹𑍁𑌈; ब्राह्वी वा ब्रोहि इति अपि ख्यातः) इति उत्तरद्राविडीयभाषा ब्राहुईजनैः प्रभाषिता । एषा भाषा मुख्यतया पाकिस्थानस्य बलूचिस्थानप्रदेशस्य मध्यभागे भाष्यते, तदतिरिक्तं ईरान-अफगानिस्थान-तुर्कमिनिस्थान-देशयोः विकीर्णभागेषु अपि अस्याः वक्तारः सन्ति[२], इराक्-कतार-संयुक्त अरब अमीरात-देशेषु प्रवासी ब्राहुई-समुदायैः च इति । दक्षिणभारतस्य समीपस्थस्य द्राविडीयभाषिणां प्रतिवेशिनां जनसङ्ख्यातः १५०० किलोमीटर् अधिकदूरेण पृथक् अस्ति । बलूचिस्थानप्रदेशस्य कलात्, खुज्दर्, मस्टुङ्ग, क्वेट्टा, बोलान्, नासिराबाद्, नुश्की, खरान् इत्यादिषु मण्डलेषु ब्राहुईभाषिणः प्रधानाः सन्ति । ब्राहुई सिन्धप्रदेशे अपि भाष्यते, अधिकतया लरकाणा-नवाबशाह्-विभागेषु । द्राविडीयभाषासु ब्राहुई कुडुख-माल्टो-भाषायोः अत्यन्तं निकटसम्बन्धः इति कथ्यते ।

ब्राहुई
براہوئی
𑌬𑍍𑌰𑌾𑌹𑍁𑌈
उच्चारणम् bɾaːhuiː
विस्तारः पाकिस्थानं, ईरान, अफगानिस्थानं, तुर्कमिनिस्थानं
प्रदेशः बलोचिस्थानम्
Ethnicity ब्राहुई बलोच च
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः अरबीलिपिः (नस्तालीक्), लातिनीलिपिः
भाषा कोड्
ISO 639-3 brh
ब्राहुई (दूरे ऊर्ध्ववामे) भौगोलिकदृष्ट्या अन्येभ्यः सर्वेभ्यः द्राविडीयभाषाभ्यः पृथक् अस्ति [१]

वितरणम् सम्पादयतु

ब्राहुई पाकिस्थानस्य बलूचिस्थानस्य मध्यभागे मुख्यतया कलाट्, खुज्दार्, मस्टुङ्ग् मण्डलेषु भाष्यते, परन्तु समीपस्थेषु मण्डलेषु अपि अल्पसङ्ख्यायां, तथैव अफगानिस्थाने अपि यत् पाकिस्थानी बलूचिस्थानस्य सीमां धारयति । तथापि जातीयसमूहस्य बहवः सदस्याः ब्राहुईभाषां न वदन्ति । फारस-खातेः अरब-राज्येषु, तुर्कमिनिस्थाने च प्रवासी ब्राहुई-जनानाम् अपि अज्ञाता अत्यल्पसङ्ख्या अस्ति ।

उपभाषाः सम्पादयतु

कोऽपि महत्त्वपूर्णाः अपभ्रंसभेदाः न सन्ति । झालावाणी-(दक्षिण, खुज्दार्-केन्द्रित)-सरवाणी (उत्तर, कलाट्-केन्द्रित)-भाषायाः *ह् (*h)-उच्चारणेन विशिष्टा भवति, या उत्तरे एव धारिता अस्ति (एल्फेन्बीन् १९९७) । अस्मिन् क्षेत्रे भाष्यमाणानाम् ईरानीयभाषाणां प्रभावः अभवत्, यथा फारसी, बलोची, पश्तो च । [३]

प्रतिदर्शपाठ्यम् सम्पादयतु

संस्कृतम् सम्पादयतु

सर्वे मानवाः स्वतन्त्राः समानाः गौरवेण अधिकाराः च भवन्ति । तर्कसंविदायुक्ताः परस्परं भ्रातृभावेन कार्यं कुर्वन्तु ।

अरबीलिपिः सम्पादयतु

مُچَّا اِنسَاںک آجو او اِزَّت نَا رِد اَٹ بَرےبَر وَدِى مَسُّنو. اوفتے پُهِى او دَلِىل رَسےںگَانے. اَندَادے وفتے اَسِ اےلو تون اِىلُمِى اے وَدِّفوئِى اے.

ग्रन्थलिपिः सम्पादयतु

𑌮𑍁𑌚𑍍𑌚𑌾 𑌇𑌨𑍍𑌸𑌾𑌙𑍍𑌕𑍍 𑌆𑌜𑍋𑌀 𑌓𑌀 𑌇𑌜𑌼𑍍‌𑌜𑌼𑌤𑍍 𑌨𑌾 𑌰𑌿𑌦𑍍 𑌅𑌤𑍍 𑌬𑌰𑍇𑌀𑌬𑌰𑍍 𑌵𑌦𑍀 𑌮𑌸𑍍𑌸𑍁𑌨𑍋𑌀. 𑌓𑌀𑌫𑌼𑍍‌𑌤𑍇 𑌪𑍁𑌹𑍀 𑌓𑌀 𑌦𑌲𑍀𑌲𑍍 𑌰𑌸𑍇𑌙𑍍𑌗𑌾𑌨𑍇𑌀। 𑌅𑌨𑍍𑌦𑌾𑌦𑍇𑌀 𑌓𑌫𑌼𑍍‌𑌤𑍇 𑌅𑌸𑌿 𑌏𑌲𑍋𑌀 𑌤𑍋𑌀𑌨𑍍 𑌈𑌲𑍁𑌮𑍀 𑌏𑌀 𑌵𑌦𑍍𑌦𑌿𑌫𑌼𑍋𑌈 𑌏𑌀.

देवनागरीलिपिः सम्पादयतु

मुच्चा इन्साङ्क् आजॊ ऒ इज़्ज़त् ना रिद् अत् बरॆबर् वदी मस्सुनॊ । ऒफ़्ते पुही ऒ दलील् रसेङ्गानॆ। अन्दादॆ ओफ़्ते असि एलॊ तॊन् ईलुमी ऎ वद्दिफ़ोई ऎ ।

लातिनिलिपिः सम्पादयतु

Muccá insáńk ájo o izzat ná rid aŧ barebar vadí massuno. Ofte puhí o dalíl raseńgáne. andáde ofte asi elo ton ílumí e vaddifoí e.

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. Parkin 1989, p. 37.
  2. "A slice of south India in Balochistan" [बलोचिस्थाने दक्षिणभारतस्य एकः अंशः]. १८ फरवरी २०१७. 
  3. Emeneau & १९६२.
"https://sa.wikipedia.org/w/index.php?title=ब्राहुईभाषा&oldid=468166" इत्यस्माद् प्रतिप्राप्तम्