शिवनसमुद्रजलपातः

(भरचुक्कीजलपातः इत्यस्मात् पुनर्निर्दिष्टम्)

शिवनसमुद्रजलपातः (Shivanasamudra Falls) कर्णाटकस्य मण्ड्यमण्डले विद्यमानः कश्चन जलपातः । मैसूरुनगरसमीपे शिंशा इति स्थले कावेरीनद्या उभौ जलपातौ निर्मितौ गगनचुक्कीजलपातः भरचुक्कीजलपातः च । बेङ्गळूरुतः ७६कि.मी. दूरे मैसूरु – मलवळ्ळि – मण्ड्य मार्गे अस्ति । । अतीव सुन्दरं नैसर्गिकं स्थानमेतत् । सहस्रशः जनाः प्रतिदिनम् अत्र आगच्छन्ति । एतस्य समीपे एशियाखण्डे एव ऐदम्प्राथम्येन क्रिस्ताब्दे १९०२ तमे वर्षे अत्र जलविद्युदागारः स्थापितः अस्ति । मैसूरुनगरतः ३० कि.मी.दूरे अस्ति ।

शिवनसमुद्रजलपातः
शिवनसमुद्र्कवेरीजमपातः
क्षेत्रम् मण्ड्यमण्डलम्, कर्नाटकरज्यम्, भारतम्
भौगोलिकस्थितिः १२°१७′३८″उत्तरदिक् ७७°१०′०५″पूर्वदिक् / 12.294°उत्तरदिक् 77.168°पूर्वदिक् / १२.२९४; ७७.१६८निर्देशाङ्कः : १२°१७′३८″उत्तरदिक् ७७°१०′०५″पूर्वदिक् / 12.294°उत्तरदिक् 77.168°पूर्वदिक् / १२.२९४; ७७.१६८
प्रकारः अखन्डता
औन्नत्यम् 98 मीटर (322 फ़ुट)
जलधाराः गङ्गाचुक्कि, भाराचुक्कि
उत्सप्रवाहः कावेरी नदी
सामान्यमानजलधारा 934 cubic metres/s (33,000 cubic ft/s)

वीथिका सम्पादयतु

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शिवनसमुद्रजलपातः&oldid=482061" इत्यस्माद् प्रतिप्राप्तम्