भारतीयकालमानः

(भारतीयकालमानम् इत्यस्मात् पुनर्निर्दिष्टम्)

पञ्चाङ्गम् इति भारतीयकालगणनायाः विशिष्टं नाम अस्ति । तिथिः, वासरः, नक्षत्रम्,योगः, करणम् इति पञ्च अङ्गानि दिननिदेशर्थं भवन्ति । वर्षे ३६५ दिनानि भवन्ति । अस्य संवत्सरम् इति नाम । प्रतिसंवत्सरम् उत्तरायणं दक्षिणायनं चेति द्वे अयने भवतः । प्रतिवर्षं ६ ऋतवः १२ मासाः भवन्ति । प्रतिमासं शुक्लपक्षः कृष्णपक्षः इति भागद्वयम् अस्ति । प्रत्येकस्मिन् पक्षे १५ तिथयः भवन्ति । सप्तवासराः सन्ति । आवर्तनेन प्रतिदिनं कश्चित् वासरनाम भवति । एवमेव प्रतिदिनस्य २७ नक्षत्रेषु किञ्चित्,२७ योगेषु कश्चित्, ११ करणेषु किञ्चित्, १५ तिथिषु काचित्, निर्दिष्टः भवति एव ।

भारतीयपञ्चाङ्गम्

६०संवत्सराणि सम्पादयतु

प्रभवो विभवः शुक्लः प्रमोदूतः प्रजापतिः।

आङ्गीरसः स्रीमुखो भावो युवोधातृस्तथेश्वरः॥

बहुधान्यः प्रमाथी च विक्रमो विशवत्सर:।

चित्रभानुः स्वभानुश्च तारण: पार्थिवो व्ययः॥

सर्वजित् सर्वधारी च विरोधि विकृतिः खरः।

नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ॥

हेविलम्बो विलम्बश्च विकारी शार्वरिः प्लवः।

शुभकृत् शोभकृत् क्रोधि विश्वावसुपराभवौ॥

प्लवङ्ग: कीलकः सौम्यः साधारणविरोधिकृत्।

परिधावी प्रमादी च आनन्दो राक्षसो नलः॥

पिङ्गलः कालयुक्तिश्च सिद्दार्थी रौद्रदुर्मती।

दुन्दुभी रुधिरोद्गारी रक्ताक्षी क्रोधनोअक्षयः॥

२अयने सम्पादयतु

उत्तरायणः दक्षिणायनश्च ।

षड्ऋतवः सम्पादयतु

  • वसन्तः
  • ग्रिष्मः
  • वर्षा
  • शरद्
  • हेमन्तः
  • शिसिरः

द्वादशमासाः सम्पादयतु

  • वैशाखः
  • ज्येष्ठः
  • आषाढः
  • श्रावणः
  • भाद्रः
  • आश्विनः
  • कार्तिकः
  • मार्गशीर्षः
  • पौषः
  • माघः
  • फाल्गुणः
  • चैत्रः

द्वेपक्षे सम्पादयतु

  • शुक्लपक्षः
  • कष्णपक्षः

सप्तवासराः सम्पादयतु

  • रविः
  • साेमः
  • मङ्गलः
  • बुधः
  • बृहस्पतिः
  • कुजः
  • स्थिरः

२७नक्षत्राणि सम्पादयतु

अश्विनी भरणी चैव कृत्तिका रोहिणी मृगः ।

आर्द्रा पुनर्वसु पुष्यस्तथाश्लेषा मघा ततः ॥

पूर्वाफाल्गुनिकाचैव उत्तराफाल्गुनी ततः ।

हस्तचित्रा तथा स्वाती विशाखा तदनन्तरम् ॥

अनुराघा ततो ज्येष्ठा ततो मूलं निगद्यते ।

पूर्वाषढोत्तराषाढा त्वभिच्छ्रवणा तथा ॥

घनिष्ठा शतताराख्यं पूर्वाभाद्रपदं ततः ।

उत्तराभाद्रपदं चैव रेवत्येतानि भानि च ॥

१२राशयः सम्पादयतु

  1. मेषः
  2. वृषभः
  3. मिथुनम्
  4. कर्कटः
  5. सिंहः
  6. कन्या
  7. तुला
  8. वृश्चिकः
  9. धनुः
  10. मकरः
  11. कुम्भः
  12. मीनः

२७योगाः सम्पादयतु

११करणानि सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भारतीयकालमानः&oldid=473380" इत्यस्माद् प्रतिप्राप्तम्