भारतीय रेलमार्गः

राज्यस्वामित्वयुक्तं प्रचालितं च भारतीय राष्ट्रियधूमशकटमार्गव्यवस्था
(भारतीय धूमशकटमार्गः इत्यस्मात् पुनर्निर्दिष्टम्)

भारतीय धूमशकटमार्गः वा भारतीय रेलमार्गः (हिन्दी: भारतीय रेल; आङ्ग्ल: Indian Railways) रेलमन्त्रालयस्य, भारतसर्वकारस्य स्वामित्वे वैधानिकसंस्था अस्ति, यत् भारतस्य राष्ट्रियरेलमार्गव्यवस्थां संचालयति ।[६] 31 दिसम्बर् 2021 पर्यन्तं कुलमार्गदीर्घता 1,26,511 किमी (78,610 मील), एतत् विश्वस्य चतुर्थं बृहत्तमं राष्ट्रियरेलमार्गव्यवस्थापनं करोति । 1 अप्रिल् 2021 पर्यन्तं सर्वेषां व्यापक-मापक-मार्गाणां 45,881 किमी (28,509 मील) वा 75% 25 केवी (kV) 50 Hz AC विद्युत् कर्षणेन विद्युत्कृतः भवति ।[३][५]

भारतीय रेलमार्गः
प्रकारः वैधानिकं निकायम्
औद्यमिकसंस्थानम् धूमशकटपरिवहनम्
कार्यविस्तृतिः भारतम्
मुख्यव्यक्तयः

(धूमशकटमन्त्री)

परिसेवाः यात्रीधूमशटकमार्गाः
मालवाहनसेवाः
सङ्कुलवाहक
भोजनव्यवस्था, पर्यटनसेवा च
वाहनस्थापनास्थलम् (पार्किंग् लॉट्) सन्चालन
अन्यसम्बद्धाः सेवाः
आयः increase १,४६,६०९ कोटिः (US$२१.७९ बिलियन्)[२]
स्वामी(नः) रेलमन्त्रालयः, भारतसर्वकारः
कार्यकर्तारः 12.54 लक्षाणि (1.254 मिलियन्)[३]
विभागाः 18 अञ्चलानि
उपविभागाः
जालस्थानम् indianrailways.gov.in
System map
भारतस्य धूमशकटमार्गजालस्य मानचित्रं - योजनाबद्धः
साङ्केतिकचिह्नम् IR
कार्यक्षेत्रम् भारतम्
कार्यकालः 16  1838 (1838-01-16)[४]–वर्तमानम्
मार्गप्रकारः 1676 मिमी
1000 मिमी
762 मिमी
1435 मिमी
विद्युतायनम् 45,881 किलोमीटर (28,509 मील)[५]
1 अप्रिल् 2021 पर्यन्तम्
दैर्घ्यम् 67,956 किलोमीटर (42,226 मील) (मार्गः)[३]
99,235 किलोमीटर (61,662 मील) (परिचालन पटलः)[३]
1,26,366 किलोमीटर (78,520 मील) (कुल पटलः )[३]
31 मार्च् 2020 पर्यन्तम्

मार्च 2020 समाप्ते वित्तवर्षे, भारतीय धूमशकटमार्गः 808.6 कोटिः (8.086 बिलियन्) यात्रिकान् वहति स्म 121.23 कोटिटनं (1.2123 बिलियनटनं) मालवाहनं कृतम् च ।[३] दीर्घदूरेषु उपनगरीयेषु च मार्गेषु सम्पूर्णे भारते 7,325 स्थानकानि आवृत्य प्रतिदिनं 1 लक्षं (100,000) यात्रीयानानि प्रचलन्ति ।[३]

इतिहासः सम्पादयतु

भारतस्य कृते प्रथमं धूमशकटमार्गप्रस्तावः 1832 तमे वर्षे मद्रासनगरे कृतः। देशस्य प्रथमं परिवहनधूमशकटः, रेड् हिल् रेल्वे (पथनिर्माणं कृते ग्रेनाइट परिवहनार्थं आर्थर् कॉटनेन निर्मितम्), 1837 तमे वर्षे मद्रासनगरे रेडहिल्स्-नगरात् चिन्ताद्रिपेट्-सेतुपर्यन्तं प्रचलत् ।[७]

भारतस्य प्रथमं यात्रीधूमशकटः, ग्रेट् इण्डियन पेनिन्सुला रेल्वेद्वारा संचालितं रेलयानं त्रिभिः लोकोमोटिवैः (साहिब, सिन्ध, सुल्तान च) वाह्यते च, बोरी बन्दर (मुम्बई)-ठाणे-योः मध्ये 16 अप्रिल् 1853 तमे वर्षे, 1,676 मिमी विस्तृतमापक धूमशकटपथ पटले 14 यानेषु 400 जनानां सह 34 किलोमीटर (21 मील) पर्यन्तं धावितम् ।[८][९]

संगठनम् सम्पादयतु

निर्माणम् सम्पादयतु

संजालम् सम्पादयतु

सेवाः सम्पादयतु

भविष्यत् सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "Suneet Sharma Appointed New Chairman and CEO of Railway Board". News18. 31 December 2020. 
  2. "Indian Railways Budget Documents 2021-22". Ministry of Railway. आह्रियत 10 July 2019. 
  3. ३.० ३.१ ३.२ ३.३ ३.४ ३.५ ३.६ "Indian Railways Year Book 2019-20". 
  4. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; IRFCA-history-page इत्यस्य आधारः अज्ञातः
  5. ५.० ५.१ "Railways new record: Log highest ever figures in the electrification of routes". 2 April 2021. 
  6. Roy, Debasish. "Why isn't the Railways a PSU?". The Economic Times. आह्रियत 23 August 2020. 
  7. "[IRFCA] India's First Railways". www.irfca.org. 
  8. "164 Years Ago On This Day, India's First Train Ran From Mumbai To Thane". 16 April 2017. Archived from the original on 29 July 2017. आह्रियत 24 July 2017.  Unknown parameter |url-status= ignored (help)
  9. "India's 1st train: When Sahib, Sindh & Sultan blew steam – Times of India". The Times of India. Archived from the original on 8 August 2017. आह्रियत 24 July 2017.  Unknown parameter |url-status= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=भारतीय_रेलमार्गः&oldid=482646" इत्यस्माद् प्रतिप्राप्तम्