महिषासुरमर्दिनी (आकाशवाण्याःकार्यक्रमः)

 

महिषासुरमर्दिनी

মহিষাসুরমর্দ্দিনী
अपरनामानि चण्डीपाठः

महालया
विद्या धार्मिकः
चलनस्य समयः १ होरा २९ मिनिटानि
मूलदेशः भारतम्
भाषा(ः) वङ्गभाषा, संस्कृतम्
स्थात्रम् आकाशवाणी
द्वारा लिखितम्
  • बाणी कुमार् – लिपि-लेखनम्
  • पंकज् मुल्लिक् – गीतस्य रचना
  • बिरेन्द्रकृष्णभद्रः – शास्त्राणां व्याख्यानं पाठश्च
द्वारा व्याख्यानम् बिरेन्द्रकृष्णभद्रः
मूलविमोचनम् १९३१ – वर्तमानम्
उद्घाटनविषयः शङ्खवादनध्वनिर् या चण्डी गीतञ्च
अवसादकविषयः "शांति दिले भोरी" गीतं शङ्खवादनध्वनिश्च

महिषासुरमर्दिनी एको व्यापको लोकप्रियः प्रारम्भिकवङ्गविशेषप्रभाताकाशवाणीकार्यक्रमो ऽस्ति या १९३१ तमे वर्षात् भारतीयराज्यस्य पश्चिमवङ्गस्य अखिलभारतीयरेडियो (AIR) इत्यत्र प्रसारितो ऽस्ति। या श्रीश्रीचण्डी उत दुर्गासप्तशत्याश्शास्त्रीयश्लोकात्, वङ्गभक्तिगीतानां शास्त्रीयसङ्गीतानां ध्वनिमयधुननाटकानाञ्च एकस्सार्धहोराया ध्वनिमोन्टाज् अस्ति। कार्यक्रमस्समानार्केस्ट्रेशनं प्रति हिन्दी सेट् मध्ये अनुवादितोऽस्ति तथा च सर्वभारतीयदर्शकानां कृते एकस्मिन् एव समये प्रसारितो भवति। अयं कार्यक्रमः प्रतिवर्षे महाालये दिनाङ्के प्रसारितो भवति। लाइव-प्रदर्शनरूपेण आरब्धोऽयं कार्यक्रमः १९६६ तमे वर्षात्पूर्वाभिलेखितस्वरूपेण प्रसारितोऽस्ति तथापि ९० वर्षेभ्योऽनन्तरं अद्यत्वेऽपि तस्य महती लोकप्रियता अनिवृत्ता अस्ति।