यथा प्रदीप्तं ज्वलनं...

(यथा प्रदीप्तं ज्वलनं - 11.29 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवविंशतितमः(२९) श्लोकः ।

पदच्छेदः सम्पादयतु

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः तथा एव नाशाय विशन्ति लोकाः तव अपि वक्त्राणि समृद्धवेगाः ॥ २९ ॥

अन्वयः सम्पादयतु

यथा समृद्धवेगाः पतङ्गाः प्रदीप्तं ज्वलनं नाशाय विशन्ति तथा एव समृद्धवेगाः लोकाः तव वक्त्राणि अपि नाशाय विशन्ति ।

शब्दार्थः सम्पादयतु

यथा = येन प्रकारेण
समृद्धवेगाः = तीव्ररयाः
पतङ्गा = शलभाः
प्रदीप्तम् = ज्वलितम्
ज्वलनम् = अग्निम्
नाशाय = विनाशाय
विशन्ति = प्रविशन्ति
तथा एव = तेन प्रकारेण एव
समृद्धवेगाः = तीव्ररयाः
लोकाः = प्राणिनः
तव वक्त्राणि अपि = तव मुखानि अपि
नाशाय =विनाशाय
विशन्ति = प्रविशन्ति ।

अर्थः सम्पादयतु

यथा तीव्रगतयः पताः ज्वलितम् अग्निम् आत्मविनाशाय प्रविशन्ति तथा एव तीव्रगमनाः प्राणिनः तव मुखानि स्वविनाशाय एव प्रविशन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु