युङ्गमहोदयस्य विश्लेषणात्मकसिद्धान्तः

युङ्ग-महोदयस्य विश्लेषणात्मकसिद्धान्तः अपि प्रसिद्धः अस्ति । एड्लर इव जङ्गः अपि फ्रायड् इत्यस्य सहकर्मी आसीत् । परन्तु वैचारिकभेदस्य कारणात् सः फ्रायड् इत्यनेन सह स्वस्य सम्बन्धं भङ्गयित्वा व्यक्तित्वस्य नूतना अवधारणाम् जनयति स्म, या वयं Analytical Theory of Personality इति जानीमः । कार्ल जङ्गः स्वसिद्धान्ते व्यक्तित्वस्य अनेकानाम् आयामानां निकटतया अध्ययनं कृतवान् । छात्राः, यदि वयं युङ्गस्य सिद्धान्तस्य गहनं विश्लेषणं कुर्मः तर्हि निम्नलिखितबिन्दुनाम् अन्तर्गतं तस्य अध्ययनं कर्तुं शक्नुमः-

1. व्यक्तित्वस्य परिभाषा/अवधारणा

2. व्यक्तित्वस्य तन्त्रम् अथवा संरचना

3. व्यक्तित्व गतिशीलता

4. व्यक्तित्वस्य विकासः

5. युंगस्य अध्ययनविधयः जङ्गः व्यक्तित्वं कथं परिभाषितवान् ?

व्यक्तित्वपरिभाषा सम्पादयतु

जङ्गः एतादृशः मनोवैज्ञानिकः अस्ति यः व्यक्तित्वार्थं मनः इति शब्दस्य अपि प्रयोगं कृतवान् अस्ति। सः व्यक्तित्वं व्यक्तिस्य मौलिकं अखण्डता इति परिभाषितुं प्रयतितवान् अस्ति । युंगस्य मते व्यक्तित्वस्य अभिप्रायः एकप्रकारस्य पूर्णता इति भवति, यस्मिन् तस्य व्यक्तिस्य सर्वाणि चेतन-अचेतन-प्रक्रियाः, भावनाः, चिन्तन-व्यवहाराः इत्यादयः समाविष्टाः भवन्ति । जङ्गः अपि आल्पोर्ट् इव तथ्यं स्वीकृतवान् यत् व्यक्तित्वं अस्मान् शारीरिकसामाजिकवातावरणेन सह समायोजितुं साहाय्यं करोति । युङ्गस्य मते प्रत्येकस्य व्यक्तिस्य जीवनस्य परमं लक्ष्यं तस्याः सिद्धेः आदर्शस्य विकासः एव भवति । यथा यथा यथा स्वस्य मूलसिद्धिः विकसिता भवति तथा तथा तस्य व्यक्तित्वं परिष्कृतं भवति ।

व्यक्तित्वस्य तन्त्रम् उत संरचना सम्पादयतु

युंगस्य मते व्यक्तित्वस्य मुख्यसंरचनाः निम्नलिखितरूपेण सन्ति-

1. चैतन्यं अहङ्कारं च

2. अचेतनम्

क) व्यक्तिगत-अचेतनम्

ख. सामूहिक अचेतनम्

3. आद्यरूपः

4. मनोवृत्तिः तथा कार्यम्

5. मनोवैज्ञानिकप्रकारः

व्यक्तित्वगतिशीलता सम्पादयतु

युंगस्य मते व्यक्तित्वं एकः जटिलः ऊर्जातन्त्रः अस्ति । जङ्गः शारीरिक-मानसिक-शक्तयोः अस्तित्वम् अपि स्वीकृतवान् । शारीरिकशक्तिः मानसिकशक्तिः, मानसिकशक्तिः शारीरिकशक्त्या च परिणतुं शक्यते इति युंगस्य मतम् । जङ्गः फ्रायड् इत्यनेन दत्तां कामेच्छां स्वीकृतवान्, परन्तु केवलं पौ ऊर्जा इति पूर्णतया न मन्यते स्म । युङ्गस्य मते कामेच्छा-

अ० सामान्यप्राणशक्तिः

ख. अन्यः संपीडितः मानसिकशक्तिः

एते द्वे प्रकारे ऊर्जा व्यक्तित्वेन कृते कार्ये ऊर्जां प्रयच्छन्ति।

कार्ययुङ्गः भौतिकशास्त्रस्य नियमैः मानसिकशक्तिकार्यं स्पष्टीकर्तुं प्रयतितवान् अस्ति तथा च अस्मिन् विषये निम्नलिखितत्रयसिद्धान्तान् प्रस्तावितवान् अस्ति -

1. विलोमानां नियमः

2. तुल्यतानियमः

3. एन्ट्रोपी इत्यस्य नियमः

व्यक्तित्वविकासः सम्पादयतु

फ्रायड इत्यादीनां मनोवैज्ञानिकानां इव जङ्गः अपि व्यक्तित्वविकासस्य अनेकपदार्थानाम् चर्चां कृतवान् अस्ति । युंगस्य मते मनुष्यस्य व्यक्तित्वं अनेकपदवीं गत्वा अन्ते व्यक्तिकरणं प्रति गच्छति । युंगस्य मते व्यक्तित्वस्य विकासः क्रमेण भवति । द्रवप्रवाहः अग्रे दिशि भवति इति क्रमः । न पृष्ठदिशि।

जङ्गः व्यक्तित्वविकासस्य निम्नलिखित चत्वारि चरणानि दत्तवान्-

1. बाल्यावस्था

2. आरंभिक-यौवनावस्था  

3. मध्यावस्था  

4. वृद्धावस्था  

1. बाल्यकालः युंगस्य मते एषः व्यक्तित्वविकासस्य प्रथमः चरणः अस्ति । यथा बालसूर्यस्य सम्पूर्णा आन्तरिकशक्तिः अस्ति अर्थात् - सर्वाणि शक्तयः आन्तरिकरूपेण वर्तन्ते, परन्तु कान्तिः तावत् न तावत्, बाल्यकालः अपि। अस्मिन् अवस्थायां कालपरिस्थितिनुसारं कालेन सह विकसितस्य प्राणे सर्वाणि शक्तिः आन्तरिकरूपेण वर्तन्ते । युंगस्य मते बाल्यकाले निम्नलिखितत्रयम् उपविभागाः सन्ति-

पु० अराजकः

B. राजतन्त्रीयः

ग. द्वैतवादी

2. प्रारम्भिकयौवनम्

एषः व्यक्तित्वविकासस्य द्वितीयः चरणः अस्ति, यः अतीव महत्त्वपूर्णः अस्ति । किशोरावस्थातः मध्यमवयसः यावत् कालः यौवनम् इति कथ्यते । युङ्गस्य मते अस्मिन् काले व्यक्तिस्य प्रवृत्तिः मुख्यतया बहिर्मुखी भवति, चेतनायाः भूमिका च प्रधानतया भवति । यौवने मनुष्यः स्वस्य बहूनि कार्याणि सम्पन्नं करोति यथा शिक्षासमाप्तिः, जीवनयापनार्थं कार्यं वा व्यापारं वा करोति इत्यादयः । अस्मिन् स्तरे मनुष्यः स्वतन्त्रं अस्तित्वं स्थापयितुं इच्छया मातापितृभ्यः शारीरिकं मानसिकं च स्वतन्त्रं भवितुम् इच्छति । युंगस्य मते व्यक्तित्वविकासस्य अस्मिन् चरणे व्यक्तिः वास्तविकतायाः व्यावहारिकतायाः च सम्मुखीभवति । एकप्रकारेण जीवनस्य अपराह्णः एव ।

3. मध्यावस्था

युंगस्य मते मध्यमवयः एकप्रकारस्य आत्मसाक्षात्कारस्य अवस्था अस्ति । ३५-४० वर्षाणि यावत् आरभ्यते । एतस्मिन् स्तरे मनुष्यः स्वस्य तादात्म्यं निर्मितवान् । स्वस्य कुटुम्बं निवसति, व्यापारः स्थापितः। युङ्गस्य मते अस्मिन् स्तरे मनुष्यः अन्तःकरणं कृत्वा किं नष्टं किं प्राप्तवान् इति चिन्तयति च । कदाचित् सः अनुभवति यत् तस्य जीवने यत् किमपि प्राप्तव्यम् आसीत्। प्राप्तः स इदानीं किञ्चन प्राप्तव्यं नावशिष्यते। अतः कदाचित् तस्मिन् निराशायाः भावः अपि उत्पन्नः भवितुं आरभते । युंगस्य मते मध्यमवयोः एकप्रकारेण जीवनस्य अपराह्णः एव ।

4. वृद्धावस्था- .

एषः व्यक्तित्वविकासस्य अन्तिमः चरणः अस्ति, यत् जङ्गः जीवनस्य सायं इति आह्वयति स्म । युङ्गः बाल्यकालस्य तुलनां उदयमानसूर्येण सह, जरा अस्तं गच्छन् सूर्येण सह च तुलनां कृतवान् । अस्मिन् व्यक्तिस्य चेतनक्रियाः न्यूनाः भवितुं आरभन्ते, क्रमेण सः अचेतनं प्रति गच्छति । अस्मिन् अवस्थायां व्यक्तिः मृत्युसमीपस्थः इति अनुभवितुं आरभते । अतः मनुष्यः स्वस्य अन्तःभावनानां प्राधान्यं ददाति ।

अस्मात् ज्ञायते यत् कथं व्यक्तित्वस्य क्रमेण विकासः भवति। व्यक्तित्वविकासस्य अध्ययनानन्तरं युंगस्य अध्ययनस्य पद्धतीनां विषये ज्ञातव्यं भवति ।

युंगस्य अध्ययनविधयः सम्पादयतु

जङ्गः व्यक्तित्वस्य गहनं व्यापकं च अध्ययनं विश्लेषणं च कर्तुं बहवः पद्धतयः प्रस्तावितवान्, येषु निम्नलिखितद्वयं प्रमुखौ-

क. शब्दसंयोग परीक्षा

ख. लक्षणविश्लेषणम्

क. शब्दसङ्गतिपरीक्षा

अचेतनानां विचारान् अवगन्तुं एषा परीक्षा उपयुज्यते। एषा प्रक्षेपणविधिः, या परोक्षपरीक्षाविधिः अपि वक्तुं शक्यते । अस्मिन् व्यक्तिः उत्तेजकशब्दः कथ्यते । प्रथमं यत् शब्दं श्रुत्वा मनुष्यस्य मनसि आगच्छति, तस्य तत् वचनं वक्तव्यं भवति। यद्वचनं पुरुषविशेषेण कथ्यते । तदधारेण तस्य अचेतनचित्तस्य ग्रन्थिः अवगन्तुं प्रयत्नः क्रियते ।

ख. लक्षणविश्लेषण- .

अस्मिन् पद्धत्या व्यक्तिना रोगी वा ये लक्षणानि कथितानि तानि मनसि कृत्वा अचेतनचित्तस्य अवगमनेन समस्यायाः समाधानं भवति।

युङ्गस्य सिद्धान्तस्य मूल्याङ्कनम् सम्पादयतु

गुणाः सम्पादयतु

युङ्गेन प्रस्ताविताः व्यक्तित्वसिद्धान्तस्य केचन गुणाः सन्ति, येषां व्याख्या निम्नलिखितबिन्दुनाम् अन्तर्गतं कर्तुं शक्यते-

1. सामूहिक अचेतनस्य अवधारणा- .

जङ्गः स्वस्य व्यक्तित्वसिद्धान्ते "सामूहिक-अचेतन" इति नूतना अवधारणा प्रस्ताविता । अचेतनचित्तस्य स्वरूपं सम्यक् अवगन्तुं एतत् अतीव प्रशंसनीयं सोपानम् इति मनोवैज्ञानिकाः मन्यन्ते ।

2. मनोवैज्ञानिक प्रकार- .

जङ्गः व्यक्तित्वसंरचनायाः अन्तर्गतं मनोवैज्ञानिकप्रकारे अष्टप्रकारस्य व्यक्तित्वप्रकारस्य चर्चां कृतवान् अस्ति । यथा बहिर्मुखी चिन्तनप्रकार, बहिर्मुखी भावनाप्रकार, अन्तःमुखीचिन्तनप्रकारः, अन्तःमुखीभावप्रकारः इत्यादयः। मनोवैज्ञानिकानां मतं यत् एतेषां मनोवैज्ञानिकप्रकारानाम् शोधमूल्यं अत्यन्तं उच्चम् अस्ति । अतः अस्मात् दृष्ट्या अपि युंगस्य व्यक्तित्वसिद्धान्तः अतीव महत्त्वपूर्णः अस्ति ।

3. व्यक्तिकरणस्य अवधारणा- .

युंगस्य व्यक्तिकरणस्य अवधारणा अपि अनेकेषां मनोवैज्ञानिकानां विशेषतः मास्लोवः अत्यन्तं प्रशंसिता आसीत् । मास्लो इत्यस्य मतं यत् तेन दत्तस्य आत्म-वास्तविकीकरणस्य अवधारणायाः वास्तविकः आधारः युंगस्य व्यक्तिकरणस्य अवधारणा एव ।

4. व्यवहारनिर्धारणे भविष्यस्य भूमिका- .

युंग इत्यनेन प्रस्तावितः विचारः यत् भविष्यम् अपि व्यक्तिस्य व्यवहारस्य निर्धारकेषु महत्त्वपूर्णं कारकम् अस्ति, तस्य प्रशंसा अनेकेषां मनोवैज्ञानिकानां कृते कृता विशेषतः हेनरी मरे एड्लरयोः व्यक्तित्वसिद्धान्ते तस्य प्रभावः अधिकं स्पष्टतया दृश्यते ।

5. शब्दसङ्गतिपरीक्षा

जङ्गः व्यक्तित्वसंरचना, गतिशीलता, विकासः च अध्ययनार्थं शब्दसंयोगपरीक्षां प्रस्तावितवान्, यत् पश्चात् रोशार्कपरीक्षा, झूठसंरचना तकनीक इत्यादीनां मनोवैज्ञानिकपरीक्षाणां निर्माणार्थं प्रेरणास्रोतः अभवत्

सीमा सम्पादयतु

युंगस्य व्यक्तित्वसिद्धान्तस्य मुख्यदोषाः निम्नलिखितरूपेण सन्ति-

1. स्थिरतायाः क्रमबद्धतायाः च अभावः

समीक्षकाणां मते युंगस्य सिद्धान्ते स्थिरतायाः क्रमस्य च अभावः अस्ति । विरोधाभासपूर्णतथ्यपूर्णत्वात् तस्य समग्ररूपेण व्यक्तित्वस्य अवधारणा का इति आदौ अन्ते यावत् न ज्ञायते ।

2. अवैज्ञानिक एवं व्यक्तिपरक- .

समीक्षकाः अपि मन्यन्ते यत् युंगस्य सिद्धान्ते धर्मस्य, अलौकिकस्य, रहस्यमयस्य च विचारस्य अतिरिक्तता अस्ति। अतः एषः वैज्ञानिकः सिद्धान्तः नास्ति।

3. आर्किटेक्चरस्य अवधारणा निरर्थकसंकल्पना- .

एडवर्ड ग्लोवरस्य मते युङ्गस्य आर्किटाइपस्य अवधारणा निरर्थकम् अस्ति । उपर्युक्तवर्णनात् एतत् अवगन्तुं शक्यते यत् युंगस्य व्यक्तित्वसिद्धान्तस्य महत्त्वं काः सीमाः च सन्ति । केचन दोषाः सन्ति चेदपि युंगस्य व्यक्तित्वसिद्धान्तः अतीव लोकप्रियः अभवत्, विशेषतः अमेरिकनमनोवैज्ञानिकानां मध्ये, अद्यापि तस्य सिद्धान्तस्य विषये बहवः संशोधनाः क्रियन्ते

फ्रायड विरुद्धम् एडलर सम्पादयतु

मनोविज्ञानस्य इतिहासे एड्लरः जङ्गः च फ्रायडस्य प्रमुखौ मनोवैज्ञानिकौ इति प्रसिद्धौ स्तः । एते त्रयः अपि मनोवैज्ञानिकाः व्यक्तित्वं विशेषरूपेण व्याख्यातवन्तः, यत् भवता अध्ययनं कृतम् । अतः तयोः सादृश्यं किं किं किं भेदाः इति ज्ञातुं अपि अतीव महत्त्वपूर्णं भवति । फ्रायड्-युंगयोः व्यक्तित्वसिद्धान्तस्य विषये ज्ञातव्यम् ।

(फ्रॉयड बनाम युंग) २.

1. फ्रायडः जङ्गः च मानसिकशक्तिः इति अवधारणाम् अङ्गीकृतवन्तौ, परन्तु तदपि तयोः मध्ये भेदः अस्ति । फ्रायडस्य मते मानसिकशक्तेः स्रोतः यौनवृत्तिः अस्ति तथा च युंगस्य मते शारीरिकप्रक्रिया अस्ति ।

2. उभौ अचेतनस्य अवधारणाम् अङ्गीकृतवन्तौ किन्तु फ्रायडस्य अचेतनं केवलं व्यक्तिगतं भवति, यदा तु जङ्गः अचेतनस्य द्वौ भेदौ कृतवान्-

A. व्यक्तिगत अचेतनं च

ख. सामूहिक अचेतन

3. फ्रायडस्य मते व्यक्तिस्य व्यवहारनिर्धारणे केवलं पूर्वानुभवानाम् एव भूमिका भवति, यदा तु युङ्गस्य मते पूर्वानुभवैः सह भविष्यस्य लक्ष्याणि अपि व्यवहारनिर्धारणे भूमिकां निर्वहन्ति। फ्रायडस्य युंगस्य च व्यक्तित्वसिद्धान्तस्य किं किं साम्यं भेदं च अस्ति।

(फ्रॉयड् एडलरः च)

1. फ्रायड् जैविककारकान् व्यवहारस्य प्रमुखनिर्धारकान् मन्यते स्म, एड्लरः सामाजिककारकाणां विषये बलं ददाति स्म ।

2. फ्रायड् इत्यनेन व्यक्तिस्य पूर्वानुभवाः वर्तमानव्यवहारस्य मुख्यकारणं मन्यन्ते, एड्लरः तु भविष्यस्य लक्ष्याणि व्यवहारस्य निर्धारकं मन्यते, केवलं जन्मक्रमस्य अवधारणा एव त्यक्त्वा। सः नियतवादं वा व्यक्तिस्य व्यवहारनिर्धारणे पूर्वानुभवानाम् महत्त्वं वा न अवगच्छति स्म ।

3. फ्रायड् यौन-प्रेरणं मनुष्यस्य महत्त्वपूर्णं चालनं मन्यते स्म यदा एड्लरः अन्ततः व्यक्तिस्य सामाजिक-अभिमुखीकरणं स्वस्य महत्त्वपूर्णं प्रेरणा इति मन्यते स्म

4. फ्रायड् स्वस्य सिद्धान्ते अचेतनमनसः अधिकतमं बलं दत्तवान्, एड्लरः चेतनमनसः विषये अधिकं बलं दत्तवान् ।

5. एड्लरः स्वसिद्धान्ते व्यक्तिस्य अपूर्णतायाः, व्यक्तित्वस्य अव्याख्यातत्वस्य च उपरि बलं दत्तवान्, यदा तु फ्रायडस्य सिद्धान्ते एतेषु विषयेषु बलं न दत्तम्।

उपर्युक्तविमर्शात् सुविदितं भवति यत् फ्रायडस्य एडलरस्य च व्यक्तित्वसिद्धान्तः परस्परं कथं भिन्नः अस्ति।

सारांशः सम्पादयतु

जिज्ञासुः छात्राः, उपर्युक्तविमर्शात् भवन्तः त्रयाणां मनोवैज्ञानिकानां फ्रायड्, एडलर, युंग इत्यादीनां व्यक्तित्वसिद्धान्तस्य विषये ज्ञातवन्तः। फ्रायडस्य सिद्धान्तस्य नाम मनोविश्लेषणात्मकसिद्धान्तः, एडलरस्य सिद्धान्तस्य नाम व्यक्तिगतमनोविज्ञानसिद्धान्तः, युंगस्य सिद्धान्तः विश्लेषणात्मकसिद्धान्तः इति कथ्यते । एतेषां त्रयः अपि विद्वांसः विशेषरूपेण व्यक्तित्वं विवक्षितवन्तः । एड्लरः जङ्गः च फ्रायड् इत्यस्य निकटसहकारिणौ आस्ताम्, परन्तु वैचारिकभेदस्य कारणात् तौ (एड्लरः जङ्गः च) फ्रायड् इत्यस्य मुख्यविरोधिनः इति अपि प्रसिद्धौ आस्ताम् एतेषां त्रयाणां मनोवैज्ञानिकानां सिद्धान्तानां स्वकीयं महत्त्वं, सीमाः च सन्ति । केषाञ्चन अवधारणानां आधारेण तेषु सादृश्यं भवति, केचन भेदाः अपि सन्ति ।  

सम्बद्धाः लेखाः सम्पादयतु