रवि शङ्कर प्रसाद (जन्म- ३० अगस्त, १९५४) एकः भारतीयराजनीतिज्ञः अस्ति । वर्तमाने एषः भारतीयसंसदि राज्यसभायाः सदस्यः अस्ति । रवि शङ्कर महोदयः राज्यसभायां बिहारराज्यस्य प्रतिनिधित्वं करोति ।

रवि शङ्कर प्रसाद
तथ्यसञ्चार-मन्त्रालयः तथा विधि-न्यायमन्त्रालयः
Assumed office
२६ मै २०१४
Prime Minister नरेन्द्र मोदी
Preceded by कपिल सिब्बल
व्यैय्यक्तिकसूचना
Born (१९५४-२-२) ३० १९५४ (आयुः ६९)
पाटना, भारतम्
Political party भारतीयजनतापक्षः
Spouse(s) माया शङ्कर
Alma mater पाटनाविश्वविद्यालयः

टिप्पणी सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

दस्तावेजीकरणम्[निर्मियताम्] [purge]
राजनैतिक-कार्यालयाः
पूर्वाधिकारी
कपिल सिब्बल
विधि-न्यायमन्त्रालयः
२०१४–वर्तमानः
पदारूढः
तथ्यसञ्चार-मन्त्रालयः
२०१४–वर्तमानः
"https://sa.wikipedia.org/w/index.php?title=रवि_शङ्कर_प्रसाद&oldid=480859" इत्यस्माद् प्रतिप्राप्तम्