जगन्नाथेन रसगङ्गाधरः (Rasagangadhara) इति ग्रन्थः लिखितः । रसगङ्गाधरस्य आननद्वयमेव लब्दं वर्तते । एतस्य समाप्तिः न अभूत् । प्रायः ५ आननानि आसन् इति ऊहः क्रियते । प्रथमे आनने काव्यस्य लक्षणं, काव्यस्य विधाः, काव्यहेतुः रसाः, भावाः इत्यादिविचाराः सन्ति । द्वितीये आनने ध्वनिवाच्यार्थनियामकाः, अभिधा-लक्षणनि , अलङ्काराः चर्चिताः ।

सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रसगङ्गाधरः&oldid=419342" इत्यस्माद् प्रतिप्राप्तम्