विकिपीडिया:संस्कृतच्छात्राणां कृते संस्कृतविकि-प्रशिक्षणवर्गः, भोपालनगरम्

संस्कृतविकिसम्पादकानां सङ्ख्यायाः वर्धनाय संस्कृतच्छात्राणां कृते विकिप्रशिक्षणवर्गः मासेऽस्मिन् भोपाल-नगरस्य राष्ट्रियसंस्कृतसंस्थानपरिसरे २३-०३-२०१७ दिनाङ्के समायोजितः अस्ति। शिक्षाशास्त्रि-तत्त्वाचार्य-विद्यावारिधि-कक्ष्यायाः छात्राः वर्गेऽस्मिन् प्रशिक्ष्यन्ते ।
The Sanskrit Wikimedia community is planning to organize a workshop for B.Ed, M.phil and P.hd students at Bhopal. The event is proposed to be held at "RASHTRIYA SANSKRIT SANSTHAN, Bhopal" Campus for three hours on 23rd March 2017.

उद्देश्यम् The purpose सम्पादयतु

  • To introduce of sa.wikipedia.
संस्कृतविकिपीडिया-जाले सम्पादनाय संस्कृतविकिपीडियाजालं परिचायितुम्
  • To enable Samskrit students with Samskrit Language tools to work on sa.wikipedia.
संस्कृतविकिपीडिया-जाले सम्पादनाय संस्कृतभाषासाधनानि परिचायितुम्
  • प्राथमिकसम्पादनाय छात्राणां कृते प्रशिक्षणं प्रदातुम्...
To enable samskrit students with basic wiki-editing knowledge.
  • संस्कृतच्छात्रान् विकि-माध्यमं परिचायितुम्...
To introduce Wikimedia projects for the new entrants(students).
  • विकि-जालस्य पृष्ठानां सम्पादनाय छात्रान् प्रेरयितुम्...
To encourage samskrit students to contribute on wiki-projects.
  • विकि-प्रकल्पानां वर्धनाय शैक्षणिकसंस्थानां सहयोगं प्राप्तुम्...
To seek the cooperation of Educational Institutions for taking Wiki projects ahead.

भागग्राहिणः Participants सम्पादयतु

शैक्षणिकसंस्था
Educational Institution
जनाः
No. of Participants
राष्ट्रियसंस्कृतसंस्थानम्, भोपालनगरं, मध्यप्रदेशः
250

स्थलम् Venue सम्पादयतु

RASHTRIYA SANSKRIT SANSTHAN Bhopal CAMPUS (Madhyapradesh)