विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/नारीवाद:

विंशशताब्द्यां उद्यतं एकं दर्शनं या सभ्यतायां मनुष्यनां अपेक्षया महिलानां सर्वार्थे समानतायां स्वतन्त्रतायां विश्वसिति । नारीवाद: समाजे नारीनां समानताया: विशेषतयां पुरुषानां सदृशं सम अधिकारं प्रदानाय यौक्तिकताया: पर्यालोचां करोति तत्र। नारीवादस्य मुलकर्मकाड्ण भवति समाजे विद्यमान विभेदस्य निर्मुलनम् । नारीवादस्य कर्मकाड्णे सामजीक-राजनैतिक-संस्कृतिक-अर्थनैतिकश्च सर्वस्मिन् क्षेत्रे नारीनां भागग्रहणं करनाय प्रदत्तानां विभिदमतवादान्दोलनाञ्च निर्देशनं करोति । निर्वाचने मतदानस्य अधिकारः ऊत्तराधिकार-सम्पत्तेः अधिकारः , शिक्ष्यायाः अधिकाऱः वैवाहिक-जीवने समानाधिकाराः भवेत् इति अताषां मतिः । बाहुल्य रुपेन समेजे सर्वत्र समान रुपेन महिलानां अधिकारस्य विषये जनाः चिन्तयेयु: इति भवनाया: प्रसार: -- Nityanand mondal (चर्चा)