श्लोकः सम्पादयतु

 
गीतोपदेशः
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ ५२ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्विपञ्चाशत्तमः(५२) श्लोकः ।

पदच्छेदः सम्पादयतु

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ध्यानयोगपरः नित्यं वैराग्यं सम् उपाश्रितः ॥

अन्वयः सम्पादयतु

श्लोकसङ्ख्या :१८.५३ अहंकारं बलं दर्पं कामं द्रष्टव्या ।

शब्दार्थः सम्पादयतु

विविक्तसेवी = एकान्तसेवी
लघ्वाशी = अल्पभोजनः
यतवाक्कायमानसः = नियतवाग्देहचित्तः
ध्यानयोगपरः = आत्मचिन्तनपरः
वैराग्यम् = वितृष्णाम्
समुपाश्रितः = अवलम्बितः ।

अर्थः सम्पादयतु

श्लोकसङ्ख्या :१८.५३ अहंकारं बलं दर्पं कामं द्रष्टव्या ।

विशेषः सम्पादयतु

सात्विकबुद्धियुक्तस्य लक्षणम् उच्यते अतःमिलित्वा दत्तं वर्तते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=विविक्तसेवी_लघ्वाशी...&oldid=418816" इत्यस्माद् प्रतिप्राप्तम्