भेदस्य चयनम् : संस्करणभेदं द्रष्टुम् अग्रे प्रदत्ता रेडियो-मञ्जूषा नुद्यताम्, एण्टर्-कुड्मलं नुद्यताम्, अधः दत्तं कुड्मलं वा नुद्यताम् ।
नूतनसंस्करणम् = नूतनासु आवृत्तिषु भेदः, (पूर्वतनम्) = पूर्वतनासु आवृत्तिषु भेदः, (लघु) = लघु सम्पादनम्

७ जून् २०२१

  • वर्तमानःपूर्वतनम् ०५:५७०५:५७, ७ जून् २०२१106.77.85.194 सम्भाषणम् ५,७५८ अष्टकानि +५,२४८ पुरुवंशस्य राजा दुष्यन्तः प्राचीनकाले अस्माकं देशे दुष्यन्तः नामकः एकः प्रतापी राजा आसीत् । तस्य सुतः भरतः चक्रवर्ती सम्राट् आसीत् । इदं कथ्यते यत् तस्य नाम्ना एव अस्य देशस्य नाम भारतम् इति प्रसिद्धम् अभवत् । भारतस्य उत्तरस्यां दिशि हिमालयो नाम नगाधिराजः वर्तते । सः हिममण्डितैः दुर्गमैश्च निजशिखरैः प्रहरीव भारतस्य रक्षां करोति । दक्षिण दिशायां च हिन्दमाहासागर: भारतमातुः चरणप्रक्षालनं करोति अभिज्ञान शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्ध नाटकम् अस्ति। अस्य नाटकस्य नायकः दुष्यन्त... प्रमुञ्चतु अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्

९ जुलै २०१७

४ मार्च् २०१६

१० डिसेम्बर् २०१५

४ आगस्ट् २०१५

२७ डिसेम्बर् २०११

१७ जनवरी २००७

"https://sa.wikipedia.org/wiki/दुष्यन्तः" इत्यस्माद् प्रतिप्राप्तम्