Ambaji ( गुजराती: અંબાજી, हिन्दी: अम्बाजी, Ambājī) is a census town in Banaskantha district in the state of Gujarat, India. Ambaji is an important temple town with millions of devotees visiting the Ambaji temple every year. It is one of the 51 Shakti Peethas.

Ambaji

આરાસુરી અંબા-ભવાની

Arasur
city
Country  India
State Gujarat
District Banas Kantha
Population
 (2001)
 • Total १३,७०२
Languages
 • Official Gujarati, Hindi
Time zone UTC+5:30 (IST)
PIN
Website www.facebook.com/Ambaji

Location and about the Temple सम्पादयतु

Ambaji temple of amba Mata
 
image of temple at night
नाम
शुद्धनाम: Ambaji
देवनागरी: अम्बाजी, अरासुरी अम्बा भवानी मंदिर
तमिळ्: அம்பாஜீ
बाङ्गला: অম্বাজী
अवस्थितिः
देशः: India
राज्यम्: Gujarat
मण्डलम्: Banaskantha
अवस्थितिः: Arasur, Banaskantha district
ओन्नत्यम्: 61 मी (200 फ़ुट)
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: Ambaji Mata (Shakti)
स्थापत्यशैली: Hindu
इतिहासः
निर्माणदिनाङ्कः:
(वर्तमानप्रारूपम्)
unknown
स्रष्टा: unknown
मन्दिर-परिचालनमण्डलम्: Shri Arasuri Ambaji Mata Devasthan Trust (SAAMDT), 1963
जालस्थानम्: http://www.ambajitemple.in/

एतत् शक्तिपीठं भारतस्य गुजरातराज्ये बनासकाठामण्डले अरसुरि इत्यत्र अस्ति ।

सम्पर्कः सम्पादयतु

बनासकाठामण्डलस्य पालनपुरतः ६५ की.मी. दूरे अस्ति । मौण्ट् अबुतः ४५.की.मी, मौण्ट् अबुमार्गतः २०.की.मी दूरे गुजरात-राजास्थानसीमायाम् अस्ति ।

वैशिष्ट्यम् सम्पादयतु

अत्रत्या देवी अम्बाजी नाम्ना पूज्यते । ऐतिह्यानुसारम् अत्र सतीदेव्याः हृदयं पतितम् । देव्याः विग्रहस्थाने अत्र ५१ अक्षरयुतं स्वर्णकवचयुक्तं च श्रीचक्रं पूज्यते । उज्जयिन्याम् अपि एतादृशं श्रीचक्रं पूज्यते । प्रातः देव्याः बालरूपेण अलङ्कारं कुर्वन्ति। मध्याह्ने सायं च युवत्याः अथवा अर्धनारीश्वरस्य अलङ्कारं कुर्वन्ति । नवरात्रिकाले विशेषः वार्षिकयात्रोत्सवः प्रचलति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अम्बाजी_(आरासुर)&oldid=479909" इत्यस्माद् प्रतिप्राप्तम्