अम्बोलिघाट् – महाराष्ट्रराज्ये सिन्धुदुर्गमण्डले सहयाद्रिपर्वतश्रेण्याम् एतत् स्थलम् अस्ति । सागरस्तरतः ६१० मीटर् उन्नतप्रदेशे विद्यमानं प्रसिद्धं वीक्षणीयस्थलमेतत् । ग्रीष्मसमये जनाः अत्र अगच्छन्ति । कर्नल् प्रेस्टाफमहोदयः एतत् स्थलं ज्ञातवान् । प्रकृतिप्रियाणाम् अतीव आनन्ददायकम् एतत् स्थलं वनेऽस्ति । अत्रत्यं सुन्दरं जलपातं दृष्ट्वा जनाः सन्तुष्टाः भवन्ति । वर्षाकाले अधिकं वर्षणं भवति । अतः एतत् दक्षिणस्य चिरापुञ्जी इति निर्दिश्यते । अत्र १३ वीक्षणस्थानानि सन्ति । पर्वतारोहिणाम् अत्र अतीवानन्दः भवति । इतः महदेवगढदुर्गं नारायणदुर्गं सावन्तवाडिनगरं च द्र्ष्टु शक्यते ।

अम्बोली

आम्बोली

—  town  —
अम्बोळी गिरिधाम
अम्बोळी गिरिधाम
अम्बोली
Location of अम्बोली
in महाराष्ट्रम्
निर्देशाङ्काः

१५°५७′४५″ उत्तरदिक् ७३°५९′५२″ पूर्वदिक् / 15.96250°उत्तरदिक् 73.99778°पूर्वदिक् / १५.९६२५०; ७३.९९७७८

देशः भारतम्
राज्यम् महाराष्ट्रम्
मण्डलम् सिन्धुदुर्गमण्डलम्
Sarpahch
समयवलयः IST (UTC+05:30)

वाहनमार्गः सम्पादयतु

सावन्तवाडीतः ३५ कि.मी । पुणेतः ३९० कि.मी

चित्रशाला सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अम्बोली&oldid=390211" इत्यस्माद् प्रतिप्राप्तम्