अश्वपतिः केकयदेशस्य राजा । अयं कस्यचित् मुनेः अनुग्रहेण तिर्यग्जन्तूनां भाषां वेत्ति स्म । अश्वपतिः एकदा शयनीये एकस्याः पिपीलिकायाः भाषितं श्रुत्वा जहास । तदा तस्य पत्नी वृथा हासकारणम् किमिति अपृच्छत् । अश्वपतिः तद्रहस्यं अन्येषां सकाशे वदामि चेत् अहं मरिष्यामि इत्युक्त्वा तद् रहस्यं नावोचत् । तदा वक्तव्यमेवेति पत्नी आग्रहं कृतवती । अश्वपतिः तदा क्रुद्धः सन् तां गृहान्निष्कासयति । इत्येषा कथा रामायणे अयोध्याकाण्डे विद्यते । एतस्य पुत्रः युधाजित् नाम, कैकेयी नाम्नी पुत्री च आस्ताम् । अयोध्याधिपतेः दशरथस्य प्रथमा भार्या कौसल्या अपुत्रवती आसीत् । अतः सः अश्वपतिं प्रति कन्यां दातुं प्रार्थितवान् । दशरथस्य प्रार्थनाम् अश्वपतिः अङ्गीकृतवान् च । अतः एतस्य पुत्री कैकेयी दशरथस्य द्वितीया भार्या अभवत् । कैकेयीदशरथयोः पुत्रः अश्वपतेः दौहित्रः भरतः रामस्यानुजः । अस्य राज्यम् केकयदेशः आधुनिककाले "अपघानिस्तान्" इति कथ्यते । दशरथस्य मरणकाले भरतः भ्रात्रा शत्रुघ्नेन सह स्वस्य मातामहस्य अश्वपतेः गृहे उषितवानासीत् ।

पिपीलिक
पिपीलिक
पिपीलिक





"https://sa.wikipedia.org/w/index.php?title=अश्वपतिः&oldid=391783" इत्यस्माद् प्रतिप्राप्तम्