आर्यसमाज आर्यजननां समाजोऽस्ति, स्वामी दयानन्देन वेदप्रचारार्थं, वैदिकसंस्कृतेः पुनरोद्धारार्थं च आर्यसमाजस्य स्थापना कृता। सर्वप्रथमं मुंबईनगरे काकड़वाड़ी विस्तारे 1875 तमे वर्षे आर्यसमाजस्य प्रारम्भ: अभवत् । आर्यसमाजः सामाजिककुरीतिनां मृतपत्यानुगमनमस्पृश्यताजातिवादादिनां विरोधं कृतवान्, महर्षिदयानन्देन वेदप्रमाणैः सिद्धीकृतं यद्वैदिकाले नासनेताः कुरीतयः

आर्यसमाजः
The Name of God
ध्येयवाक्यम् "कृण्वन्तो विश्वं आर्यं"
- Civilize the world !
संस्थापनम् 7 April 1875
प्रकारः Religious and Spiritual
न्यायिकस्थितिः Active
उद्देश्यम् EducationalReligious StudiesSpirituality
मुख्यकार्यालयाः India, Delhi
जालस्थानम् www.aryasamaj.com

आर्यसमाजेन बहवो जनाः पुन आनीताः सनातनवैदिकधर्मे, ये म्लेच्छाः बभूवुः, एतं महानुपकारं कृतशानार्यसमाजः

आर्यसमाजस्य 10 नियमा: सन्ति । महर्षिदयानन्दसरस्वती तदर्थं "सत्यार्थप्रकाश" ग्रंथस्य रचनां कृतवान्।

स्थापना दिनांक - 10 अप्रैल 1875

मुख्य ध्येयं - शैक्षणिक , धार्मिकशिक्षणं , अध्यात्म

प्रमुख कार्यालय: - देहली , भारत संस्थापक: - स्वामी दयानन्द सरस्वती

जालस्थान - www.aryasamaj.org

आर्यसमाजः (अर्थात आर्याणां समाजः , श्रेष्ठ जनानां समाजः) हिन्दू समाजस्य सुधारार्थम , वेदानाम पुनरोद्धारारार्थम स्थापितम समाज: [1] स्वामी दयानन्दः तु संन्यासी आसीत् यः "वेद सर्वोपरि अस्ति" इति मान्यते स्म । ब्रहमचर्यस्य पालनम सर्वेषां कृते बहू आवश्यकं भवति अतः स वेदमार्गमनुसरन्तु , सात्विकं जीवनं यापायन्तु , परमेश्वरस्य सत्यस्वरूपं ध्यायन्त्वित्युक्तवान्।

आर्यसमाजस्य दश नियमः सम्पादयतु

  • १. सर्वस्य सत्यविद्यायाः सर्वस्य च पदार्थविद्यायाः सर्वस्य च आदिः ईश्वरः ।
  • २. ईश्वरः सच्चिदानन्दरूपः, निराकारः, सर्वशक्तिमान्, न्यायकर्ता, दयालुः, अजन्मा, अनन्तः, निर्विघ्नः, अनादिः, अनुपमः, सर्वाधारः, सर्वदेवः, सर्वव्यापी, सर्वान्तर्यामी, अजरः, अमरः, अभयः, नित्यः, पवित्रः, सृष्टिकर्ता, पूजनीयः ।
  • ३. वेदः सर्वेषां सत्यविद्यानां ग्रन्थः अस्ति। वेदपाठः श्रवणः च सर्वेषां आर्याणां परमधर्मः ।
  • ४. सत्यं गृहीत्वा असत्यं परित्यज्य सदा तत्परः भवतु।
  • ५. सर्वम् कर्म धर्मानुसारम्, अर्थात् सत्यम् असत्यं च विचार्य कर्त्तव्यम्।
  • ६. संसारस्य उपकारं कर्तुम्, अर्थात् शारीरिकः, आध्यात्मिकः, सामाजिकः उन्नतिम् एव अस्य समाजस्य मुख्यं उद्देश्यम् अस्ति ।
  • ७. सर्वतः प्रियं, धर्मयुक्तं, यथोचितं वर्तनं कर्तव्यम् ।
  • ८. अविद्यायाः नाशं विद्यायाः वृद्धिः च करणीया।
  • ९. प्रत्येकं जनः स्वकीयाम् उन्नत्यां न सन्तुष्टो भवतु, अपितु सर्वेषां उन्नतिषु स्वकीयाम् उन्नतिम् अवगन्तुम् अर्हति।
  • १०. सर्वेषां मानुषानाम् सामाजिकः, सर्वकार्यात्मकः, नियमोपपालनं कर्तव्यं, प्रत्येकं हितकरं नियमोपपालनं च कर्तव्यम् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आर्यसमाजः&oldid=484488" इत्यस्माद् प्रतिप्राप्तम्