आलुकम् भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् आलुकम् आङ्ग्लभाषायां Potato इति उच्यते । एतत् आलुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, भर्ज्यं, रोटिका, दाधिकम् इत्यादिकं निर्मीयते । एतत् आलुकम् अपि बहुविधं भवति ।

आलुकम्
Potato cultivars appear in a variety of colors, shapes, and sizes
Potato cultivars appear in a variety of colors, shapes, and sizes
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Asterids
गणः Solanales
कुलम् Solanaceae
वंशः Solanum
जातिः S. tuberosum
द्विपदनाम
Solanum tuberosum
L.
Top Potato Producers
in 2011
(million metric tons)
 People's Republic of China 88.4
 भारतम् 42.3
फलकम्:RUS 32.7
 Ukraine 24.2
 United States 19.4
फलकम्:GER 11.8
फलकम्:BGD 8.3
फलकम्:POL 8.2
फलकम्:FRA 8.0
फलकम्:BLR 7.7
World Total 374.4
Source:
UN Food & Agriculture Organisation
(FAO)
[१]
आलुकस्य कश्चन प्रभेदः

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आलुकम्&oldid=479975" इत्यस्माद् प्रतिप्राप्तम्