उत्तरमध्य-अण्डमानमण्डलम्

भारतस्य केन्द्रशासितप्रदेशः अस्ति अण्डमाननिकोबारद्वीपसमूहः । अत्रत्येषु त्रिषु मण्डलेषु अन्यतमम् अस्ति उत्तरमध्य-अण्डमानमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति मायाबुन्दर् नगरम् । एतस्य मण्डलस्य निर्माणं

Andaman islands
Skyline of Andaman islands

इतिहासः सम्पादयतु

एतस्य मण्डलस्य निर्माणं २००६ तमवर्षस्य आगष्टमासस्य १८ दिनाङ्के अभवत् ।

विभागाः सम्पादयतु

अत्र त्रीणि उपमण्डलानि सन्ति । तानि -

  • दिग्लिपुरम्
  • मायाबुन्दर्
  • रङ्गत्

भौगोलिकता सम्पादयतु

अस्य मण्डलस्य विस्तारः ३,२२७ चतुरस्रकिलोमीटर् मितम् (१,२४६ चतुरस्रमैलमितम्)

इतरविवरणानि सम्पादयतु

२०११ तमे वर्षे कृतायाः जनगणनायाः अनुसारम् उत्तरमध्य-अण्डमानमण्डलस्य जनसङ्ख्या १०५,५३९ । अतः जनसङ्ख्या विषये भारते ६४० मण्डलेषु अस्य मण्डलस्य ६१४तमं स्थानं विद्यते । जनसान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२ अस्ति । गतदशकतः जनसङ्ख्यायाः वर्धनगतिः ०.०७%। अस्मिन् मण्डले लिङ्गानुपातः सहस्रपुरुषाणां ९२५ महिलाः। साक्षरता ८४.२५% |

जनसङ्ख्यायां बेङ्गालीजनानाम् एव आधिक्यम् ।

आर्थिकमूलम् सम्पादयतु

२०१० तमवर्षस्य गणनानुसारं व्रीहिः, नारिकीलानि, रबिधान्यं, पूगः, कदलीफलानि च प्रधानानि कृष्युत्पन्नानि ।