पीठिका – सम्पादयतु

उत्तरायणम् इति पदम् ‘उत्तरम्’ तथा ‘अयनम्’ इति द्वाभ्याम् पद्भ्यां निष्पन्नम् । उत्तरं प्रति अयनम् (गमनम्) इति फलितः अर्थः । आकाशे विद्यमानस्य सूर्यस्य गमनं यदा उत्तरदिशं प्रति सरति तदा ‘उत्तरायणम्’ इति व्यवहारः ।

उत्तरायणस्य दशायां पृथ्व्याः उत्तरगोलार्धे अहः (दिवा) दीर्घः भवति निशा च (रात्रिः) ह्रस्वी । दक्षिणायने पुनः तद्विपरीतम् (अर्थात् अहः ह्रस्वः रात्रिश्च दीर्घः) ।

उत्तरायणस्य आरम्भः २२ दिसंबर तमे दिनाङ्के भवति । सेयं दशा २१ जून पर्यन्तं भवति । तत्पश्चात् दक्षिणायनस्य आरम्भः ।

विविधशास्त्रग्रन्थेषु उत्तरायणम् – सम्पादयतु

१. सूर्यसिद्धान्ते- सम्पादयतु

दिवौ सूर्यस्य उच्चतमबिन्दोः परिगणना प्रतिदिनं क्रियते चेत् इदमस्माभिः द्रष्टुं शक्यते यत् एकस्मिन् वर्षे सूर्यस्य उच्च्तमबिन्दुः, मकरसंक्रमणाद् आरभ्य कर्काटकसंक्रमणपर्यन्तं षण्ण्मासं यावत् उत्तरदिशं प्रति गच्छति पुनश्च कर्काटकसंक्रमणाद् आरभ्य मकरसंक्रमणपर्यन्तं षण्ण्मासान्तरं दक्षिणदिशं प्रति । एतदैवाश्रित्य अनयोः कालयोः क्रमेण ‘उत्तरायणम्’ ‘दक्षिणायनम्’ इति व्यवहारः । तदुक्तम् –

भानोर्मकरसंक्रन्तेः षण्ण्मासा उत्तरायणम् । कर्कादेस्तु तथैवस्यात् षण्ण्मासाः दक्षिणायनम् ॥

२. पुराणेषु- सम्पादयतु

पुराणेष्वपि एतस्य उत्तरायणस्य तत्र तत्र उल्लेखः दृश्यते एव । उत्तरायणस्य षण्ण्मासात्मकः कालः देवानां अहः दक्षिणायनस्य षण्ण्मासात्मकः कालश्च देवानां रात्रिः, एवं एकः संवत्सरः (वर्षम्) देवानाम् एकं दिनम् इति वर्णितो दृश्यते । इदमपि श्रूयते यत् दक्षिणायने स्वर्गस्य द्वारं पिहितं भवति, उत्तरायणे च उद्घाटितं भवति इति । अतः जनाः उत्तरायणे मरणं श्रेयस्करमिति आमनन्ति ।

३. महाभारते- सम्पादयतु

श्रीमहाभारते कुरुकुलपितामहस्य भीष्मस्य निर्याणसन्दर्भे अस्य उत्तरायणस्य महन्महत्त्वम् अस्ति । पित्रा शान्तनुना इच्छामरणस्य वरं प्राप्य देवव्रतः (भीष्मः) कुरुवंशस्य स्थिरभविश्यं निर्माणाययैव स्वजीवितम् अर्पयामास । कुरुक्षेत्रमहायुद्धे अर्जुनेन शरशय्यायां बद्धः सन् भीष्मः पाण्डवानां विजयं दृष्ट्वापि स्वप्राणान् न त्यजति । तत्र कारणं काल एव । उत्तरायणे मरणं श्रेयस्करः इति उत्तरायणं यदा आरभते तदा स्वप्राणान् त्यजामि इति विनिश्चित्य तदनुसारेण उत्तरायणस्य पर्वकाले सुमुहूर्ते महामहिमभीष्मः दिवं गच्छति ।

उत्तरायण-मकरसंक्रान्त्योर्मध्ये भेदः - सम्पादयतु

सांप्रतिके काले उत्तरायणमिदं मकरसंक्रान्तेः भिन्नम् ।

मकरसंक्रान्तिः वर्तमानशताब्द्यां प्रर्तिवर्षं प्रायेण १४ जनवरी तमे दिनाङ्के भवति । उत्तरायणस्य आरम्भस्तु ततः पूर्वमेव (प्रायेण २१ डिसेम्बर् तमे दिनाङ्के) । किमर्थमिदं वैलक्षण्यम् इति चेत् तत्र कारणं भूमेः ध्रुवचलनम् अथवा वक्रायनम् इति विदुषाम् अभिप्रायः । पुरा उत्तरायणस्य आरम्भः मकरसंक्रान्तिश्च एकस्मिन्नेव दिने सम्भवति स्म । परं गच्छता कालेन अयनांशस्य कारणाद् इदं वैलक्षण्यं समजनि ।

श्रूयते यत् क्रिस्तपूर्वं २७२ तमे वर्षे मकरसंक्रन्तिः २१ डिसेम्बर् तमे दिनाङ्के, क्रिस्तीये १००० शताब्दे ३१ डिसेम्बर् तमे दिनाङ्के च आसीदिति । एवमेव इदमपि ऊह्यते यत् क्रीस्तीये ९००० शताब्दे सोयं मकरसंक्रन्तिपर्वः जून् मासे सम्भविष्यति इति । अत्र सर्वत्रापि देवाः प्रमाणम् ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=उत्तरायणम्&oldid=463090" इत्यस्माद् प्रतिप्राप्तम्