उद्विकासः चार्ल्स् डार्विना १८५९ तमे वर्षे अभिधत्तम् सिद्धान्तम् अस्ति। उद्विकाससिद्धान्तम् जिवजातीनाम् उद्भवम् व्याख्याति। एतदेव आधूनिकजीवशास्त्रस्य मूलभूतम् अस्ति।

निरूपणानि सम्पादयतु

जीवजातिः सम्पादयतु

एकस्याम् जीवजातौ समानजीविनः वर्तन्ते। ==

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=उद्विकासः&oldid=419038" इत्यस्माद् प्रतिप्राप्तम्