उरुभङ्गम् भासेन लिखितं नाटकम्। अस्य नाटकस्य कथा महाभारतं प्रतितिष्ठति। एतत् दुःखान्तनाटकम् अस्ति। त्रयः सैनिकाः पाण्डवकौरवाणां युद्धं वर्ण्यन्ति। रणभूमौ भ्रमन्तः भीमदुर्योधनयोः युद्धं पश्यन्ति। यदा भीमः पतितः दुर्योधनः भीमं हन्तुम् उद्युक्तः भवति । परं भीमः नियमान् भित्त्वा दुर्योधनस्य ऊरुं भञ्जयति। बलरामः भीमाय क्रुध्यति परं दुर्योधनः तं स्थिरीकरोति। सः भीमम् क्षाम्यति।

ऊरुभङ्गम्  
दुर्योधनः
लेखकः भासः
सञ्चिका:Bima-kl.jpg
भीमः


बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=ऊरुभङ्गम्&oldid=481458" इत्यस्माद् प्रतिप्राप्तम्