औरङ्गाबाद्, महाराष्ट्रम्

(औरङ्गाबाद् (महाराष्ट्रम्) इत्यस्मात् पुनर्निर्दिष्टम्)

सम्भाजीनगरम् (मराठी: सम्भाजीनगर, आङ्ग्ल: Sambhajinagara; आधिकारिकरूपेण छत्रपतीसम्भाजीमहाराजनगरम्), पूर्वनाम औरङ्गाबाद्, पुरातननाम खडकी, इति एकं प्राचीननगरम् । खङ्गे इति अस्य नाम आसीत् मोगल बादशाहः औरङ्गजेबः ताजमहल् सदृशं भव्यं स्मारकम् अत्र निर्मितवान् । अनन्तर नगरस्य औरङ्गाबाद् इति नाम आगतम् अस्ति । छत्रपती संभाजीनगर प्रदेशे अपि अजन्ता एल्लोरा प्रदेशेषु इव गुहाः सन्ति । बौद्धानाम् आराधनानन्दिराणि साधुसंन्यासिनां निवासस्थानानि च आसन् । छत्रपती संभाजीनगरे स्थितायां गुहायां सप्तमशतकीयः बौद्धविहारः अस्ति । ७६ स्तम्भानां विशालं प्राङ्गणम् अस्ति । पश्चिमदिशि कमलासने उपविष्टस्य गौतमबुद्धस्य विग्रहः अस्ति । समीपे सर्पसमूहः अस्ति । प्राङ्गणात् बहिः बुद्धस्य अनेकप्रतिमाः सन्ति । द्वितीयगुहायां बृहत् बुद्धविग्रहः अस्ति । तृतीयगुहायां स्तम्भेषु शिल्पानि सन्ति । एषा गुहा पूर्णालङ्कृता अस्ति । षष्ठगुहायां बृहत् बुद्धमूर्तिः आकर्षणीया अस्ति । सपृमगुहायाम् आकर्षकाणि शिल्पानि सन्ति । विशालं प्राङ्गणम् अत्र अस्ति । बोधिसत्वस्य पद्मपाणेः सरस्वत्याः च विग्रहाः अतीव मनोहराः सन्ति । आहत्य दश गुहाः निर्मिताः सन्ति ।

सम्भाजीनगरम्

सम्भाजीनगर

औरङ्गाबाद्
छत्रपतीसम्भाजीमहाराजनगरम्
क्रान्ति चतुरश्रः
क्रान्ति चतुरश्रः
Nickname(s): 
द्वाराणां नगरम्, ऐतिहासिकनगरम्, महाराष्ट्रस्य हृदयम्
देशः भारतम्
मण्डलम् सम्भाजीनगरम् (औरङ्गाबाद्)
क्षेत्रम् मराठवाडा
स्थापितःम् १६१० ई॰
Government
 • विभागीय आयुक्तः सुनील केन्दरेकरः
 • महापौरः रिक्तम्
Area
 • महानगरम् १३९ km
Elevation
५६८ m
Population
 (२०११)
 • महानगरम् ११,७५,११६
 • Rank भारतम्: ३२ तमा
महाराष्ट्रम्: षष्ठी
मराठवाडा: प्रथमा
 • Density ८,५००/km
 • Metro
११,९३,१६७
 • महानगरीयश्रेणी
४३ तमा
Demonym(s) सम्भाजीनगरीय / औरङ्गाबादकर
भाषा
 • आधिकारिक मराठी
 • अन्य हिन्दी, उर्दू
Time zone UTC+५:३० (भा॰मा॰स॰)
पत्रसूचकसङ्ख्या
431 XXX
दूरवाणीसङ्केतः ०२४०
Vehicle registration MH 20

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु