कर्णः

श्रवण इन्द्रियम्

कर्णः पञ्चेन्द्रियेषु एकम् इन्द्रियम् अस्ति । मनुष्याणां द्वौ कर्णौ स्तः । वयं कर्णाभ्यां श्रुण्मः । ये कर्णाभ्यां श्रोतुम् असमर्थाः ते बधिराः । अयं कर्णः इन्द्रियेषु अन्यतमः । कर्णः श्रवणेन्द्रियम् अस्ति । अयं कर्णः आङ्ग्लभाषायां Ear इति उच्यते ।

Ear
Human (external) ear
ल्याटिन् Auris
अङ्गक्रिया Auditory system
मानवकर्णकुहरः
मानवसहजकर्णः
श्रवणेन्द्रियव्यवस्थाभागाः
शशकर्णौ
गोकर्णौ
मार्जालकर्णौ
गजस्य महाकर्णौ

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कर्णः&oldid=480094" इत्यस्माद् प्रतिप्राप्तम्