कल्पना चावला

information on kalpana chawla

कल्पना चावला(हिन्दी: कल्पना चावला, आङ्ग्ल: kalpana chavala )  इत्यस्याः भारतीयायाः प्रथमायाः अवकाशयात्रिमहिलायाः जीवनं अन्याभिः महिलाभिः स्वल्पम् अपि भिन्नं नासीत् । किन्तु सा बहुसङ्घर्षम् अकरोत् । अनेकान् अवरोधान् अवतीर्य स्वविकासम् अकरोत्, देशस्य कीर्तिं च प्रासारयत् । कल्पनायाः पठनकाले तस्याः पितरौ प्राचीनविचारयुतौ आस्ताम् । अतः तां गृहस्य निकटतमायां शालायां प्रैषयताम् । शाला कीदृशी अपि स्यात् पठितुम् इच्छुकस्य विद्यार्थिनः महत्त्वं भवति इति कल्पना अमन्यत । यः कोऽपि पठितुम् इच्छति वा किमपि कर्तुम् इच्छति तस्मै अवरोधाः बाधकाः न भवन्ति इति अपि कल्पना अमन्यत । पठनकाले इयं अवकाशयात्रां करिष्यति इति केनापि विचारितं नासीत् । करनाल-नामके लघुग्रामे जाता कल्पना अवकाशयाने उपविश्य अवकाशयात्रां कृतवती इति सामान्या सिद्धिः तु नास्ति । दौर्भाग्येन अन्तिमयात्रायां प्रत्यागमनकाले कोलम्बिया-यानं नष्टं, तत्र सा मृता ।

कल्पना चावला
NASA Astronaut
जन्म 17 March 1962
Karnal, Haryana, India
मरणम् १ २००३(२००३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-०१) (आयुः ४०)
Aboard Space Shuttle Columbia over Texas, U.S.
पूर्ववृत्तिः Research Scientist
समयावधिः 31 days, 14 hours, 54 minutes
चयनम् 1994 NASA Group
अभियानानि STS-87, STS-107
अभियानचिह्नम्
प्रशस्तयः Congressional Space Medal of Honor

जन्म परिवारश्च सम्पादयतु

१९६१ तमस्य वर्षेस्य जुलाई-मासस्य प्रथमे (१) दिनाङ्के हरियाणाराज्यस्य करनाल-ग्रामे तस्याः जन्म अभवत् । तस्याः पितुः नाम बनारसीलाल चावला, मातुः नाम सजोगता खरबन्दा इति च आसीत् । बनारसीलाल इत्यस्य चतस्रः सन्ततिः आसन् । कल्पना, सुनीता, दिया इति तिस्रः पुत्र्यः आसन् । सञ्जयः इति एकः पुत्रः आसीत् । चावला-परिवारः सुखी, सम्पन्नः च आसीत् । पिता बनारसीलाल इत्यस्य चक्राणाम् (टायर्) उत्पादनस्य उद्योगः आसीत् । सः तस्मात् बहुधनम् अर्जति स्म । १९४७ तमे वर्षे भारतस्य विभाजनम् अभवत् । तदनन्तरम् अपि चावला-परिवारः भारतस्य करनाल-ग्रामे निवासम् अकरोत् । बनारसीलाल हिन्दु-मुस्लिम्-जनानां अतिकठोरैः साम्प्रदायिकहिंसादिभिः प्रसङ्गैः अनुभवं प्राप्तवान् । अतः अन्यासां समस्यानां मार्गस्य अन्वेषणं तस्य कृते सरलम् आसीत् ।

बाल्यं शिक्षणं च सम्पादयतु

कल्पनायाः जन्मसमये परिवारस्य आर्थिकी स्थितिः समीचीना आसीत् । करनाल-ग्रामे बालिकाभ्यः शिक्षाप्रदानं स्वल्पम् एव भवति स्म । 50 विद्यार्थिनां कक्षे द्वे वा तिस्रः एव बालिकाः भवन्ति स्म । कल्पनायाः वर्गेऽपि तथैव आसीत् । पिता तां पठितुं गृहस्य समीपवर्तिन्यां टागोर बालनिकेतन नामिकायां शालायां प्रैषयत् । इयं शाला गृहस्य निकटा आसीत् इति कारणं विहाय तस्याः शालायाः अपरं किमपि वैशिष्ट्यं नासीत् । तथापि कल्पना वर्गे १ तः ५ क्रमेषु एकं क्रमं प्राप्नोति स्म । कल्पना प्रारम्भादेव कल्पनाशीला आसीत् । चित्रस्य वर्गे विमानस्य चित्रस्य चित्रणं तस्यै रोचते स्म । तस्याः बाल्यकालस्य मित्रं डेझी चावला इति आसीत् । उभयोः स्वभावे असमानतायां सत्यामपि प्रगाढा मित्रता आसीत् । कल्पनायाः अमेरिका-देशे गमनं यावत् तयोः मित्रता आसीत् । करनाल-ग्रामे स्वस्याः प्रारम्भिकम् अध्ययनं समाप्य सा पञ्जाबराज्यस्य एन्जिनियरिङ्ग् महाविद्यालये एरोस्पेस्-विषये पठनं कर्तुम् अविचारयत् । अयं महाविद्यालयः चण्डीगढ-नगरे अस्ति । चण्डीगढ-नगरं गुजरातराज्यस्य गांधीनगरवत् आयोजनपूर्वकं निर्मितं सेक्टर् इत्येतेषु विभाजितं सुन्दरं नगरम् अस्ति । तत्र १४ महाविद्यालयाः सन्ति । तत्र चिकित्सासंशोधनस्य महत्त्वपूर्णं केन्द्रम् अस्ति । एभिः कारणैः पठितुम् इच्छुकेभ्यः छात्रवासस्य व्यवस्था समीचीना अस्ति । यदा कल्पना स्वज्येष्ठभ्रात्रा सञ्जयेन सह चण्डीगढ-नगरं गता तदा महाविद्यालयस्य नगरस्य च वातावरणं तस्यै अरोचत । तदानीं पठनस्य एतादृशं मुक्तं वातावरणम् अन्यत्र कुत्रापि न प्राप्यते स्म ।

कठिनस्य एरोनॉटिकल् विषयस्य चयनम् सम्पादयतु

कल्पनायाः सर्वाधिका रुचिः एरोनॉटिकल् एन्जिनियरिङ्ग् इत्यस्मीन् आसीत् । बाल्यादेव सा फ्लाइट् एन्जिनियर् भवितुम् इच्छति स्म । अतः अयं विषयः तस्यै सर्वाधिकः रुचिकरः आसीत् । किन्तुः प्रायः विद्यार्थिनः एन्जिनियरिङ्ग्-क्षेत्रे सिविल्, इलेक्ट्रिकल्, मेकॅनिकल् त्रिषु एकं स्वीकृत्य पठन्ति स्म । एतेषु क्षेत्रेषु झटिति वृत्त्यर्जनं भवति स्म । अतः एरोनॉटिकल् इत्यस्य कृते विद्यार्थिनः उत्साहिताः नासन् । एतस्मात् कारणादेव एरोनॉटिकल् विषयस्य कक्षापि लघ्वी आसीत् । तदानीं कार्यरतः आचार्यः कल्पनायाः शैक्षणिकेन जीवनेन बहुप्रभावितः आसीत् । अतः सः कल्पनां एरोनॉटिकल् शाखां त्यक्त्वा अन्यशाखायां गन्तुं प्रेरयति स्म । किन्तु कल्पना स्वविचारान् प्रकटयन्ती एरोनॉटिकल् विषयं न त्यक्तवती । कतिचित्वर्षान्ते यदा कल्पना नासा-संस्थायां फ्लाइट् एन्जिनियर् उद्योगं प्राप्तवती, तदा रसेन सह वृत्त्यर्थम् अपि तस्याः निर्णयः योग्यः आसीत् इति सर्वैः ज्ञातम् ।

ज्येष्ठभ्राता अनुत्तीर्णः कल्पना उत्तीर्णा सम्पादयतु

कल्पना इत्यस्याः ज्येष्ठभ्राता सञ्जयः अपि व्यावसायिकत्वेन विमानचालकः भवितुम् इच्छति स्म । कल्पनासञ्जयौ एकत्र एव निवसतः । अतः परस्परं मार्गदर्शकौ प्रेरणास्रोतौ च आस्ताम् । यदा भ्रात्रा पित्रोः समक्षम् अहम् अपि विमानचालकः भवितुम् इच्छामि इति उक्तं, तदा कल्पनया सर्वाधिकः आनन्दः अनुभूतः । स्वभविष्यनिर्माणे भ्रातुः साहाय्यं प्राप्यते चेत् चिन्ता एव न भवति । किन्तु शारीरिकपरीक्षणान्ते चिकित्सकः सञ्जयः विमानचालकः भवितुम् अक्षमः इति अवदत् । अतः कल्पना दुःखी अभवत् । पिता तस्यै अपि अवसरं न प्रदास्यति इति च अविचारयत् । किन्तु पितरौ पुत्रीपुत्राभ्यां सह असमानं व्यवहारं कुर्यातां तादृशौ क्रूरौ न आस्ताम् । सञ्जयः स्ववंशीयम् उद्योगं स्वीकृर्यात् इति पितरौ पूर्वतः एव इच्छतः । अतः कल्पनायाः पठनविषये ताभ्यां सम्मतिः प्रदत्ता ।

उच्चाभ्यासः सम्पादयतु

चण्डीगढ-नगरस्य एन्जिनियरिङ्ग् महाविद्यालये अभ्यासावसरः तस्याः जीवनस्य सर्वाधिकः कठिनः कालः आसीत् । साफल्यस्य द्वारं दूरमासीत् किन्तु तस्य प्रारम्भः ततः एव अभवत् । तत्र प्रवेशे सति कल्पनायाः विकासः अभवत् । तया स्वरीत्या एव प्रगतिः करणीया, मार्गदर्शनं प्रोत्साहनं च स्वतः एव प्राप्तव्यम् इत्येतत् सा जानाति स्म । तथापि स्वजीवनस्य लक्ष्यं प्रति इदं सर्वं सरलम् भाति स्म । सा सर्वं शीघ्रम् अवगच्छति स्म । कल्पनायाः प्रसन्नेन वदनेन शिक्षकगणः विद्यार्थिनः अपि प्रसन्नाः भवन्ति स्म । शिक्षकाः कल्पनाम् अनुशासनपालनकर्री , परिश्रमा, निष्ठायुक्ता च अमन्यन्त । १९८२ तमे वर्षे चण्डीगढ-नगरस्य एन्जिनियरिङ्ग् महाविद्यालयात् कल्पना एरोनॉटिकल् विषये स्नातकपदवीं प्राप्तवती । कल्पना हरियाणाराज्यस्य प्रथमा महिला आसीत् या महाविद्यालये प्रथमे वर्गे उत्तीर्णा । महाविद्यालयस्य नित्यप्रवृत्तीनां प्रचाराय कल्पना सरसं सामयिकस्य सम्पादनकार्यं करोति स्म ।

पठनाय विदेशगमनम् सम्पादयतु

विकासाय मुक्तवातावरणस्य यादृशी परिस्थितिः यूरोप-खण्डे अमेरिका-देशे च अस्ति तादृशी भारते नास्ति । साम्प्रतमपि वयं मानवविकासस्य प्राथमिके विभागे एव स्मः । भारतस्य प्रतिभायुक्ताः विभूतयः इङ्ग्लेण्ड-देशे अमेरिका-देशे एव विकसिताः । इतिहासः तस्य साक्षी अस्ति । कल्पनायाः विषयेऽपि तथैव अस्ति । १९८२ तमे वर्षे कल्पना अमेरिका-देशं गतवती । तत्र वर्षद्वयम् अधीत्य १९८६ तमे वर्षे टेक्सास् विश्वविद्यालयात् एरोस्पेस् विषये विज्ञाननिष्णातात्वेन अनुस्नातकस्य (मास्टर्स्) पदवीम् अयात् । १९८८ तमे वर्षे कोलराडो विश्वविद्यालयात् एरोस्पेस् विषये पी.एच्.डी. इति पदवीं च प्राप्तवती । कल्पनया न केवलं शाब्दे (थियरी) अपि तु विमानोड्डयनादिषु आनुभविकेषु कार्येषु अपि निपुणता प्राप्ता । सा शरीरेण मनसा च दृढा आसीत् । सामान्यतया महिलाः अधिक- एन्जिन्-युक्तानि विमानानि न चालयन्ति । किन्तु कल्पना विमानानि, ग्लाइडर्स्, व्यवसायिकविमानानि च चालयितुम् अनुज्ञापत्रमपि (license) प्राप्तवती ।

नासा-संस्थायां प्रवेशः सम्पादयतु

 
कार्यरता कल्पना चावला

नासा अमेरिका-देशस्य अवकाशसंशोधनस्य संस्था अस्ति । तस्याः सम्पूर्णं नाम नॅशनल् एरोनॉटिक्स् ऍण्ड् स्पेस् ऍड्मिनिस्ट्रेशन् इत्यस्ति । नासा-संस्थया सह कल्पनायाः सम्पर्कः व्यवहारश्च आसीत् । अतः सा १९८८ तमे वर्षे नासा एइम्स् संशोधनकेन्द्रे वृत्तिं प्राप्तवती । उपाध्यक्षपदे कार्यरतायाः कल्पनायाः कार्यशैली सर्वेभ्यः रुचिकरा अभवत् । १९९५ तमे वर्षे १५ अन्तरिक्षयात्रिणां गणे कल्पनायाः चयनम् अभवत् । जॉन्सन् स्पेस् सेन्टर् इत्यत्र अन्तरिक्षप्रवासाय तया वर्षद्वयं दृढं प्रशिक्षणं प्राप्तम् । अन्तरिक्षस्य तकनिकी-विषयाणां निष्णातात्वेन कल्पनायाः चयनम् अभवत् । अतः रोबोटिक् उपकरणानां विकासः, अवकाशयानस्य (स्पेस् शटल्) नियन्त्रणार्थं सोफ्टवेर्-विकासः, शटल् एवियोनिक्स् इत्यस्य प्रयोगशालायां परीक्षणम् इत्यादीनां निर्वहणं तस्याः मुख्यं दायित्वम् आसीत् ।

अन्तरिक्षे उड्डयनम् सम्पादयतु

सा एइम्स् संशोधनकेन्द्रे कार्यं कृत्वा केनडी-अवकाशकेन्द्रे प्रशिक्षणं च प्रापत् । अतः कल्पनया १९९७ तमस्य वर्षस्य नवम्बर-मासस्य ११ दिनाङ्कात् १९९७ तमस्य वर्षस्य दिसम्बर-मासस्य ५ दिनाङ्कं यावत् २५ दिवसात्मकः अन्तरिक्षप्रवासः कृतः । एस्.टी.एस्.-८७ कोलम्बिया-याने उपविश्य कल्पना गुरुत्वाकर्षणबलस्य अभ्यासम् अकरोत् । तदनन्तरं गुरुत्वाकर्षणबलेन विना भौतिककार्याणि कर्तुं कियन्तः असुविधाः भवन्ति तस्य विषये संशोधनम् अकरोत् । तत् ज्ञानम् अन्तरिक्षयात्रायै उपयोगी आसीत् । कल्पना अवकाशस्य प्रथमे उड्डयने ३७६ घण्टाः ३४ निमेषाः यावत् अवकाशयाने (space shuttle) स्थित्वा पृथिव्याः २५२ वारं परिभ्रमणम् अकरोत् । इत्थम् अन्तरिक्षयात्रायां भारतस्य प्रथमा महिला कल्पना चावला आसीत् । अन्तरिक्षगतेषु भारतीयेषु द्वितीया आसीत् । अवकाशयात्रायां प्रथमः तु राकेश शर्मा अस्ति येन १९८४ तमे वर्षे सोवियत्-सङ्घस्य अन्तरिक्षयानेन अवकाशयात्रा कृता आसीत् ।

दोषारोपणं निवारणं च सम्पादयतु

प्रथमा अन्तरिक्षयात्रा सफला न अभवत् । निष्फलतायाः कारणं कल्पना इति सर्वैः उक्तम् । किन्तु नासा-संस्थायाः मूल्याङ्कनेन ज्ञातं पृथिवीतः जायमाने अन्तरिक्षयानस्य सञ्चालने एव दोषः आसीत् कल्पना तु निर्दोषा इति सिद्धम् अभवत् । ततः परं नासा इत्यस्मिन् कल्पनायाः बहुमानम् अभवत् । नासा-संस्थायां कल्पना अनेकेषु तान्त्रिकेषु पदेषु कार्याणि कर्तुम् अवसरं च प्राप्तवती ।

पुनः अवकाशयात्रा सम्पादयतु

कापि विज्ञानसंस्था एकं परीक्षणं कृत्वा श्रान्ता न भवति । यदि परीक्षणं निष्फलं भवति तर्हि पुनः प्रयोगः कर्तव्यः, सफलं भवति चेत् प्रगतिः कर्तव्या इति विज्ञानसंस्थायाः मन्त्रः अस्ति । नासा-संस्थायाः मुख्यं कार्यम् अन्तरिक्षसंशोधनम् एव अस्ति । अतः अवकाशे यानप्रेषणस्य कार्यक्रमस्तु पुनः पुनः आयोज्यते । २००० तमे वर्षे एस्.टी.एस् १०७ नियोगस्य (मिशन्) अन्तर्गतं कोलम्बिया इति अवकाशयानम् अन्तरिक्षं प्रेषितुं नासा-संस्थया विचारितम् । तस्मिन् अपि कल्पनायाः अवकाशयात्रीत्वेन चयनम् अभवत् । कल्पनायै अयं द्वितीयः अवसरः आसीत् । अनेन ज्ञायते कल्पनायाः उत्साहः, योग्यता च कीदृशी आसीत् इति । कोलम्बिया एस्.टी.एस् १०७ नियोगः पुनः पुनः विलम्बितः । अन्ततो गत्वा २००३ तमस्य वर्षस्य जनवरी-मासस्य १६ दिनाङ्के कोलम्बिया एस्.टी.एस् १०७ यानम् अवकाशयात्रायै निर्गतम् । तदानीं यात्रायाः आशयः लघुगुरुत्वप्रयोगः, अन्तरिक्षविज्ञानस्य विकासः, अन्तरिक्षयात्रिणां स्वास्थ्यं कया रीत्या सुरक्षितं भवेत् तस्य संशोधनस्य च आसीत् ।

कल्पनायाः सहयात्रिणः सम्पादयतु

२००३ वर्षस्य नासा-संस्थायाः अवकाशनियोगे (Space Mission) कल्पनया सह कमाण्डर् रिस्क डी. हसबन्ड्, पायलट् विलयम् सी. मेक्कुलम् , पेलोड् कमाण्डर् माइकल् पी. ऍण्डर्सन्, मिशन स्पेशलिस्ट् डेविड् एम्. ब्राउन्, लोरेन् क्लार्क्, एलान् रामन् च आसन् ।

कोलम्बिया-अवकाशयानस्य समीकरणम् सम्पादयतु

१५ दिनानि अन्तरिक्षे स्थित्वा ८० वैज्ञानिकैः प्रयोगाः पूर्णाः कर्तव्याः इति नियोगः (Mission) आसीत् । इयम् अवकाशयात्रा कोलम्बिया-अवकाशयानस्य २८ तमा यात्रा आसीत् । सामान्यतया १०० यात्राः कर्तुं सक्षमं कोलम्बिया-यानं पुरातनं तु नासीत् तथापि ७ कोटि डोलर् व्ययं कृत्वा कोलम्बिया-अवकाशयानं पुनः सज्जीकृतम् । तकनिकी-दोषान् अपाकर्तुं वर्षद्वयम् अभवत् । दोषाणाम् अपाकरणानन्तरम् एस्.टी.एस्.-१०७ यानम् अभियानाय प्रेषितम् ।

कोलम्बिया-यानस्य विस्फोटः सम्पादयतु

१ कोटि कि.मी. अन्तरिक्षप्रवासं कृत्वा अनैकैः संशोधनभण्डारैः कोलम्बिया-यानं पृथ्वीं प्रति आगच्छत् आसीत् । यदा अवकाशयानम् अन्तरिक्षात् वायुमण्डलं प्रविशति, तदा जीवभयः भवति । तस्य कारणम् अवकाशयानस्य गतिः प्रतिघण्टा २५०० कि.मी. भवति । एतावत्यां गतौ यानं यदा वायुमण्डलं प्रविशति, तदा घर्षणेन ऊर्जायाः उत्पादनं भवति । इयम् ऊर्जा यानं भस्मीकुर्यात् तादृशी ज्वलन्तशीला भवति । इयं घर्षणोर्जा वायोः घनत्वस्य, वायोः कणानां, यानस्य गतेः च उपरि निर्भरा अस्ति । दौर्भाग्यात् वायुमण्डले प्रवेशानन्तरं घर्षणेन २००३ तमस्य वर्षस्य फरवरी-मासस्य १ तमे दिनाङ्के रात्रौ ९ वादने कोलम्बिया-अवकाशयानं २०,३०,००० फीट् औन्नत्ये स्फोटितं सत् उत्तरमध्य-टेक्सास् इत्यत्र पतितम् । स्फोटसमये यानं भ्रमणकक्षातः वातावरणं प्रविश्य केनडी स्पेस् केन्द्रं प्रति गच्छत् आसीत् । यानं पृथ्वीतः केवलं १६ निमेषाः दूरमासीत् । विस्फोटेन यानस्य ७०,००० खण्डानि अभवन् । २००३ तमस्य वर्षस्य अप्रैल-मासस्य १६ दिनाङ्के नासा-संस्था दुर्घटनास्थलात् कोट्यधिकं कि.मी. यावत् अन्वेषणं कृत्वा यानस्य खण्डान् एकत्रितान् अकरोत् । वैज्ञनिकाः मासत्रयस्य परिश्रमान्ते विस्फोटस्य कारणं ज्ञातुं यानस्य खण्डान् संशोधनार्थं फ्लोरिडा-अवकाशकेन्द्रं प्रेषितवन्तः ।

कल्पनायाः मृत्युः सम्पादयतु

यदा पृथ्वीतः लक्षाधिके औन्नत्ये प्रचण्डः विस्फोटः अभवत्, तदा कोलम्बिया-अवकाशयाने उपविष्टाः कल्पनासहिताः सप्त यात्रिणः अवकाशयात्रायाः अनन्तयात्रां गताः । विस्फोटेन ऊर्जायाः उत्पादनम् अभवत्, अतः यात्रिणां शरीरं भस्मम् अभवत् । कस्यापि यात्रिणः चिह्नम् अपि न प्राप्तम् । सर्वत्र जनाः दुःखाविष्टाः आसन् । जनैः सर्वत्र श्रद्धाञ्जली, शोकाञ्जली च प्रदत्ता । कल्पना चावला दन्तकथा अभवत् । शालासु, महाशालासु विद्यार्थिभिः मौनेन श्रद्धाञ्जली प्रदत्ता । कल्पना चावला स्वस्याः कठोरेण परिश्रमेण महिलाः किमपि कर्तुं शक्नुवन्ति इति सन्देशं दत्तवती ।

मरणोत्तराः पुरस्काराः सम्पादयतु

1. नासा अन्तरिक्षयात्रा पुरस्कारः

2. नासा विशिष्टं सेवापदकम्

3. प्रतिरक्षा विशिष्टं सेवापदकम्

मरणोत्तरं गौरवम् सम्पादयतु

1. टेक्सास् विश्वविद्यालयेन २००५ तमे वर्षे कल्पना चावला इत्यस्याः स्मृतिरूपेण तेजस्विभ्यः विद्यार्थिभ्यः कल्पना चावला शिष्यवृत्तिप्रदानम् आरब्धम् ।

2. २००३ तमस्य वर्षस्य फरवरी-मासस्य पञ्चमे (५) दिनाङ्के भारतस्य प्रधानमन्त्रिणा वातावरणस्य सूचनाप्रदात्रे METSAT उपग्रहाय कल्पना चावला इति नाम प्रदत्तम् ।

3. न्यूयॉर्क्-महानगरे जेक्सन् हाइट्स् क्वीसन् ७४ मार्गस्य नाम ७४ स्ट्रीट् कल्पना चावला मार्ग इति प्रदत्तम् ।

4. भारते कर्णाटकराज्यसर्वकारेण युवमहिलावैज्ञानिकानां प्रोत्साहनार्थं कल्पना चावला पुरस्कारः उद्घोषितः ।

5. पञ्जाबराज्यस्य चण्डीगढ-नगरस्य कल्पनया अधीतस्य एन्जिनियरिङ्ग् महाविद्यालयस्य महिलाछात्रालयाय कल्पना चावला इति नाम प्रदत्तम् ।

6. नासा-संस्थया स्वस्याः सूपर् कम्प्यूटर् इत्यस्मै कल्पना चावला इति नाम प्रदत्तम् ।

7. हरियाणाराज्यसर्वेकारेण कुरुक्षेत्रे यत् तारमण्डलं निर्मितं तस्मै कल्पना चावला तारामण्डलम् इति नाम प्रदत्तम् ।

इत्थं मृत्योः अनन्तरम् अपि स्वकार्येण कल्पना चावला जनमनसि राजते ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कल्पना_चावला&oldid=480103" इत्यस्माद् प्रतिप्राप्तम्