भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति कांशीरामनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति कासगञ्जनगरम् । एतत् मण्डलम् अलिगढविभागे अन्तर्भवति । अस्य मण्डलस्य कासगञ्जमण्डलम् इत्यपि अपरं नाम अस्ति ।२००८तमवर्षस्य एप्रिलमासस्य १५ दिनाङ्के अस्य मण्डलस्य स्थापना तदानीन्तनमुख्यमन्त्रिण्या मायावत्या कृता ।

कांशीरामनगर
कांशीरामनगर चित्रं
कांशीरामनगर चित्रं

उपमण्डलानि सम्पादयतु

अत्र त्रीणि उपमण्डलानि सन्ति ।

  • १) कासगञ्ज
  • २) पटियाली
  • ३) सहवार

लोकसभाक्षेत्राणि सम्पादयतु

विधानसभाक्षेत्राणि सम्पादयतु

नद्यः सम्पादयतु

प्राकृतिकविशेषाः सम्पादयतु

भाषाः सम्पादयतु

आहारपद्धतिः सम्पादयतु

वेशभूषणानि सम्पादयतु

प्रेक्षणीयस्थानानि सम्पादयतु

ऐतिहासिकस्थानानि सम्पादयतु

तीर्थक्षेत्राणि सम्पादयतु

कृषि सम्पादयतु

उद्यमाः सम्पादयतु

शैक्षणिकसंस्थाः सम्पादयतु

प्रसिद्धाः व्यक्तयः सम्पादयतु

सांस्कृतिकम् सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कांशीरामनगरमण्डलम्&oldid=392128" इत्यस्माद् प्रतिप्राप्तम्