काशीहिन्दुविश्वविद्यालयः

भारतीयप्रौद्योगिकसंस्थानं (काशीहिन्दुविश्वविद्यालयः) वाराणसी, इति भारतस्य विज्ञान तथा अभियान्त्रिकीशोधस्नातकशिक्षायाः उपरि केन्द्रितमस्ति। संक्षिप्तेन इदं आइ.आइ.टि-बि.हेच्.यु. इति नाम्ना ज्ञायते। अस्य स्थापना 1919 तमे वर्षे उत्तरप्रदेशस्य वाराणस्यां जाता।

काशीहिन्दुविश्वविद्यालयः

एतत् बनारसहिन्दुविश्वविद्यालयस्य (बि.हेच्.यु.) तत्त्वावधाने एकम् अभियान्त्रिकसंस्थानं विद्यते। एतत् १३ विभागाः एवं ३ अंतर-अनुशासनात्मक: विद्यालये कौशलशिक्षा प्रदानं करोति । १९१९ मध्ये स्थापितं एतत् भारतस्य सर्वेषु पुरातनेषु अभियान्त्रिकी संस्थानेषु अन्यतममस्ति। एतत् संस्थानं नियमितरुपेण भारतस्य सर्वेषु उत्तम अभियान्त्रिकी महाविद्यालयेषु गण्यते। आई आई टी -बी एच यू परिसर: वरणास्यां दक्षिणदिशायां प्रायः १३०० एकर गंगानदीतटपर्यन्तं विस्तारितमस्ति। १९७२ तमे वर्षे अस्य अस्तित्वं निर्धारितम्। प्रौद्योगिकसंस्थानं (अधिनियम:) २०१२ तमे वर्षे ३० अप्रैल मासे एतत् एकं भारतीय प्रौद्योगिकीसंस्थानरुपेणसंशोधितम्। स्नातकछात्राणां कृते प्रवेशः भारतीयप्रौद्योगिकसंस्थानेन आयोजितम् आई आई टी संयुक्त प्रवेश्परिक्षामाध्यमेन एवं ये स्नातकस्तरे न अंतर्भवति अर्थात् ये स्नातका: न सन्ति तेषां कृते अभियान्त्रिक्याम स्नातकयोग्यतापरिक्षा(गेट) माध्यमेन भवति।

इतिहास: सम्पादयतु

आई आई टी -बी एच यू वाराणसी पूर्वं बनारसअभियन्त्रिकीमहाविद्यालय:,खननं एवं धतुकर्मः,प्रौद्योगिकीमहाविद्यालयः, एवं प्रौद्योगिकीसंस्थानं ,काशीहिन्दूविश्वविद्यालय:( आई आई टी -बी एच यू) इति नाम्ना प्रसिद्धमासीत्। अस्य स्थापना काशीविश्वविद्यालयस्तापना समये जातम्। काशीहिन्दूविश्वविद्यालयस्य प्रथमदीक्षान्तसमारोहः १९१९ तमे वर्षे आयोजितासीत। अस्य समारोहस्य मुख्यातिथिः महाराजकृष्णराज वोडेयार चतुर्थः आसीत यः तादृश पावनावसरे बनारस अभियन्त्रिकी महाविद्यालयस्य कार्यशालाभवनस्य उद्घाटनमकरोत्। २२ फरवरी मासे १९१९ तमे वर्षे कर्मकारी/ शिल्पी इत्येकं पाठ्यक्रमस्य प्रारम्भं कृतम्। वैद्युतभियन्त्रिकीः,यन्त्रिकाभियन्त्रिकीः,धातुकर्माभियन्त्रिकी एवं भैषजः इत्यादि स्नातक कक्ष्याणां प्रारम्भस्य श्रेयः बी एच यू संस्थानं प्रति दियते। एतत् महामनामालवीयमहोदयस्य दूरदृष्टेः परिणाममासीत्।

भूविज्ञानविभागः १९२० तमे वर्षे बनारसाभियन्त्रिकी महविद्यालयस्य समये प्रारम्भमासीत्। खननं एवं धतुकर्मपाठ्यक्रमस्य प्रारम्भः भूविज्ञानेन कृतम्। १९२९ तमे वर्षे जुलाई मासे औद्योगिकरसायनविज्ञानविभागस्य प्रारम्भं जातम्। १९२३ तमे वर्षे खननम् एवं धातुकर्मं एकं विभगरुपेण स्थापितमासीत्, १९४४ तमे इदं महाविद्यालयं नामं दत्तं अपि च अस्य नामः एम आई एन एम इ टी इति नाम्ना परिवर्तितम।

बी.एच.यू भारते सर्वप्रथमे रसायनिकभैषजीक्यां पठ्यक्रमस्य प्रारम्भः कृतः। १९३२ तमे वर्षे विज्ञानस्नातकपाठ्यक्रमे त्रय्ः नूत्नः विषयः एकस्मिन् वर्गे स्थापितम्। तत् त्रयः विषयः यथा- रसायनविज्ञानः, भैशजिकीः एवं पादपफार्माकोग्नॉसीः। १९३५ तमे वर्षे त्री-वर्षीयः भेषजस्नातकनामकः पाठ्यक्रमस्य शुभारम्भः जातः। तस्मिन् समये विज्ञानविभागः सेंट्रलहिन्दूविद्यालये अन्तर्गतासीत्। सेप्ट्म्बर मासे १९२९ तमे वर्षे महाविद्यालये

काँचप्रौद्योगिकीं सम्मिलितः कृतः। १९३९ तमे वर्षे औद्योगिकरसायनिकी, सिरेमिक्स, काँच प्रौद्योगिकी एवं भैषजीकीविभागं सम्मिलित्वा एकं भिन्नं प्रौद्योगिकी महाविद्यालयस्य स्थापनां कृतम्।

भारतीयप्रौद्योगिकीसंस्थाने रूपांतरणम् सम्पादयतु

मानवसंसाधनविकासमंत्रालयेन संगठित समिती (प्रोफेसर जोशी एवं आनंदकृष्णन समिती) संस्थानं एकं भारतीयप्रौद्योगिकीसंस्थानरुपेण (आईआईटी) परिवर्तयितुं आवेदनं कृतम्। येन अस्माकं देशः आईआईटी प्रणाल्यां सह एकीकृतम्। नूतनं संस्थानं आईआईटी बीएचयू,वाराणसी इत्युक्तम अपि च एतत् बीएचयू कृते शैक्षणिकः एवं प्रशासनिकसंबंधाः व्यवस्थितम। प्रौद्योगिकीसंस्थानसंशोधनविधेयकः, २०१२ आईटी-बीएचयूसंस्थानं आई.आई.टी. (बी.एच.यू.) इति वाराणस्यां घोष्यते। २४ मार्च मासे २०११ तमे वर्षे लोकसभया तथा अप्रैल २०११ तमे राज्यसभया अयं विधेयकं प्रकासितं। आगामि समये विधेयकस्य राष्ट्रपती द्वारा स्विकृतिः जातम्।

सम्बद्धाः लेखाः सम्पादयतु