कासारगोडमण्डलम (Kasaragod district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं कासारगोडनगरम्

कासारगोडमण्डलम्
मण्डलम्
केरळराज्ये कासारगोडमण्डलम्
केरळराज्ये कासारगोडमण्डलम्
Country भारतम्
States and territories of India केरळराज्यम्
Area
 • Total १,९९२ km
Population
 (२००१)
 • Total १२,०३,३४२
 • Density ३०८/km
Website http://www.kasargod.nic.in

भौगोलिकम् सम्पादयतु

कासारगोडमण्डलस्य विस्तारः २९९६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पश्चिम घट्ट प्रेशः, पश्चिमे अरबी समुद्रम्, उत्तरे कर्णाटकराज्यम्, दक्षिणे कण्णुरमण्डलम् च अस्ति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं कासारगोडमण्डलस्य जनसङ्ख्या १३०२६०० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६५४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६५४ जनाः । २००१-१०७९ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.१८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००६ अस्ति । अत्र साक्षरता ८९.८५ % अस्ति

वीक्षणीयस्थलानि सम्पादयतु

 

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः सम्पादयतु

फलकम्:केरळ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=कासारगोडमण्डलम्&oldid=480131" इत्यस्माद् प्रतिप्राप्तम्