कुक्केसुब्रह्मण्यम् (Kukke Subramanya Temple) कर्णाटकस्य दक्षिणकन्नडमण्डले विद्यमानं किञ्चन प्रसिद्धं तीर्थक्षेत्रम् । एतत् पुराणानुसारं कुक्केपदृणं परशुरामक्षेत्रं स्कन्दक्षेत्रम् इति च प्रसिद्धम् अस्ति । एतत् क्षेत्रं कुमारपर्वतशेषपर्वतयोः मध्ये स्थितम् अस्ति । अस्य क्षेत्रस्य अधिपतिः पावनमूर्तिः श्रीसुब्रह्मण्यस्वामी

कुक्केसुब्रह्मण्यम्
मन्दिरस्य गॊपुरम्
मन्दिरस्य गॊपुरम्
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
भाषाः
 • अधिकृत कन्नडभाषा
 • भाष्यमानाः भाषाः कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
576 101
ISO 3166 code IN-KA-UD
साक्षरतापरिमाणम् 81.25%
Precipitation 4,302 मिलीमीटर (169.4 इंच)
कुक्के सुब्रह्मण्यदेवस्थानम्

अत्रत्या पवित्रनदी '''कुमारधारा''' । प्रतिदिनं भक्तजनाः अत्र आगत्य स्कन्दस्य पूजां सर्पसंस्कारादिकं च कुर्वन्ति । समीपे आदिसुब्रह्मण्यम् इति क्षेत्रम् अस्ति । जनाः तत्रत्यस्य वल्मीकस्य दर्शनं कुर्वन्ति । अत्र मध्वसम्प्रदायानुसारी कश्चनः मठः अस्ति । अत्र श्रीनरसिंहदेवस्य विग्रहः अस्ति । श्रीमठस्य यतिपरम्परायाः वृन्दावनानि अपि सन्ति ।

मार्गः सम्पादयतु

पुत्तूरुतः ३३ कि.मी ।

सुळ्यतः ४५ कि.मी।
मङ्गळूरुतः ५५ कि.मी ।

यानव्यवस्था सम्पादयतु

बेङ्गळूरुतः लोकयानव्यवस्था अस्ति।

रैल् मार्गः-सामान्यतः २० कि.मी दूरे सुब्रह्मण्यं रोड् नामकं निस्थानकं वर्तते ।

वसतिः सम्पादयतु

देवालयस्य यात्रीवासाः सन्ति ।

बाह्यानुबन्धाः सम्पादयतु

  1. १.० १.१ "Know India - Karnataka". Government of India. आह्रियत 6 December 2010. 
  2. GRIndia
"https://sa.wikipedia.org/w/index.php?title=कुक्केसुब्रह्मण्यम्&oldid=482794" इत्यस्माद् प्रतिप्राप्तम्